________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५ ]
बालमनोरमासहिता।
-
कर्णशृङ्गाच्च ४।११५५॥ एभ्यो वा डोष् स्यात् , आययोर्बह्वज्लक्षणो निषेधो बाभ्यते, पुरस्तादपवादन्यायात् । ओष्ठादीनां पञ्चानां तु 'असंयोगोपधात्' इति पर्युदासे प्राप्ते वचनं मध्येऽपवादन्यायात् । सहनब्लक्षणस्तु प्रतिषेधः परत्वादस्य बाधकः । तुङ्गनासिकी-तुजनासिकेत्यादि । नेह । सहनासिका। अनासिका । अत्र वृत्तिः । 'अजगात्रकण्ठेभ्यो वक्तव्यम् । स्वजी-स्वजेत्यादि । एतच्चानुक्तसमु.
डीए' इत्यतो कीषिति चानुवर्तते । तदाह-एभ्य इति । उपसर्जनभूतनासिकादिशब्दान्तेभ्य इत्यर्थः, पूर्वसूत्रादुपसर्जनादित्यनुवृत्तः। ननु 'स्वाङ्गाच्च' इति पूर्वसूत्रेणैव सिद्धे किमर्थमिदमित्यत आह-पाययोरिति । नासिकोदरशब्दयोर्विषये न क्रोडादिबद्वचः' इति निषेषः प्राप्तः, सः अनेन लीष्विकल्पविधिना बाध्यत इत्यर्थः । बह्वज्लक्षणनिषेधस्तु सुजघनेत्यादौ सावकाश इति भावः । ननु सहनासिका, अनासिका, सहोदरा, अनुदरा इत्यत्र 'सहनश्विधमानपूर्वाच्च' इति निषेधोऽप्यनेन बाध्यताम् । 'सहनाः इत्यस्य सकेशा अकेशा इत्यादौ सावकाशत्वादित्यत आह-पुरस्तादिति । 'पुरस्तादपवादा अनन्तरान विधीन् बाधन्ते नोत्तरान्' इति न्यायादित्यर्थः। ततश्च 'सहनम्' इति निषेधो 'न क्रोडादि' सूत्रेण व्यवहितत्वात् 'नासिकोदर' इत्यनेन बाधं नाहतीत्यर्थः । ओष्ठादिपञ्चकस्य प्रयोजनमाह-ओष्ठादीनामिति । सुगुल्फेत्यादौ असंयोगोपधादित्यस्य सावकाशत्वादिति भावः । ननु सहोष्ठा अनोष्ठा इत्यादौ 'सहनन्। इति निषेधोऽप्यनेन बाध्यतामित्यत आह-मध्येऽपवादेति। मध्येऽपवादाः पूर्वान् विधीन् बाधन्ते नोत्तरान्' इति न्यायादित्यर्थः । ननु 'नासिकोदर' इति डीविकल्पस्तुङ्गानासिकी इत्यादौ सावकाशः । 'सहनम्' इति निषेधस्तु सहकेशेत्यादौ सावकाशः, सह. नासिकेत्यादौ तु उभयप्राप्ती कतरस्य बाध इत्यत आह-सहनलक्षणस्त्विति । अस्ये. ति । 'नासिकोदर' इति डीविकल्पविधेरित्यर्थः । तुङगनासिकी। तुङ्गनासिकेति । 'न क्रोडादिबह्वचः' इति बह्वज्लक्षणडीनिषेधं बाधित्वा 'नासिकोदर' इति विकल्पः । इत्यादीति। कुम्भोदरी-कुम्भोदरा । अत्र बह्वजलक्षणडीनिषेधं बाधित्वा बीष्वि. कल्पः । बिम्बोष्ठी-बिम्बोष्ठा । सुजड्धी-सुजड्या। शुभ्रदन्ती-शुभ्रदन्ता । सुकर्णीसुकर्णा । सुशृङ्गी-सुङ्गा। ओष्ठादिषु संयोगोपधत्वेऽपि डीविकल्पः। नेह सहनासिकेति । सहशब्दो विद्यमानवचनः, सह नासिका यस्या इति विग्रहः। अविद्यमाना नासिका यस्या इति च विग्रहः । इह उभयत्रापि सहनश्विद्यमान' इति की निषेधाः, नतु 'नासिकोदर' इति डीविकल्प इत्यर्थः ।
वक्तव्यमिति । वा डीषिति इति शेषः । संयोगोपधत्वाद्वचनम् । स्वङ्गीति । सु शो. भनानि अङ्गानि यस्या इति विग्रहः । सुगात्री-सुगात्रा । सुकण्ठी-सुकण्ठा। वृत्तिन
For Private and Personal Use Only