________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता।
३६१
दात्तनिषेधः । अत एव पूर्वेणापि न डीए। (५१०) स्वाहाच्चोपसर्जनादसंयोगोपधात् ४१५४॥ असंयोगोपधमुपसर्जनं यत्स्वाङ्गं तदन्ताददन्तात्प्राति. पदिकाद्वा डोष् । केशानतिकान्ता अतिकेशी-अतिकेशा। चन्द्रमुखी-चन्द्रमुखा । संयोगोपधातु सुगुल्फा । उपसर्जनात् किम् । शिखा । स्वाङ्गं त्रिधा ।
____ 'भद्रवं मूर्तिमत्स्वा प्राणिस्थमविकारजम् । अनुदात्तान्तमेतदिति भावः । अत एनेति । 'अस्वाङ्गपूर्वपदात्' इत्यनेन 'बहुवीहेश्च' इति पूर्वसूत्रेण च वस्त्रच्छन्नेत्यत्र वैकल्पिको नित्यश्च होष नेत्यर्थः। अन्तोदात्तत्व एवोभयोः प्रवृत्तिरिति भावः। __ स्वानाच । उपसर्जनादिति असंयोगोपधादिति च स्वाङ्गादित्यत्रान्वेति । स्वा. ङ्गादित्येतत् अत इत्यनुवृत्तं च प्रातिपदिकादित्यनुवृत्तस्य विशेषणम् , तदन्तविधिः । तदाह-संयोगोपधमित्यादिना। वा ङीषिति । 'अस्वाङ्गपूर्वपदाद्वा' इत्यतः वेति 'अन्यतो डीए' इत्यतः डीषित्यस्य चानुवृत्तेरिति भावः । बहुव्रीहेरित्यनुवर्तमाने उप. सर्जनग्रहणं किमर्थमित्याशङ्कय परिहरति-केशानतिक्रान्तेति । 'अत्यादयः क्रान्ताद्यर्थे इति समासस्तत्पुरुषः । अत्र बहुव्रीहित्वाभावेऽपि प्राप्त्यर्थमुपसर्जनग्रहणमिति भावः। 'एकविभक्ति चापूर्वनिपाते' इति केशशब्दस्य उपसर्जनत्वम् । चन्द्रमुखी चन्द्रमुखेति । चन्द्र इव मुखं यस्या इति विग्रहः । सुगुल्फेति । सु शोभनौ गुल्फो यस्या इति विग्रहः । 'पदघ्रिश्चरणोऽस्त्रियाम् । 'तद्ग्रन्थो घुटिके गुल्फौ' इत्यमरः । उपसर्जनात् किमिति । केवलकेशादिशब्दानां अनुपसर्जनानां स्त्रीत्वविरहादेवाप्राप्तः प्रश्नः । शिखेति । अत्र स्वाङ्गान्तत्वात् केवलशिखाशब्दात् डीनिवृत्त्यर्थमुपसर्जनग्रहणमित्युक्तम् । अन्यथा टापं बाधित्वा पो ङीष स्यादिति भावः। शोभना शिखा सुशिखेति क्वचित् पुस्तकेषु दृष्टम् तत् प्रक्षिप्तं वेदितव्यम् । टाबन्तेन समासे अनदन्तत्वादेव प्राप्तिविरहात् । ___ ननु स्वस्य अवयवीभूतस्य अङ्गं स्वाङ्गम् । तथा च सुमुखा शालेत्यादावतिव्यातिः, तत्र मुखशब्दार्थस्य प्रथमभागस्य अवयवीभूतशालाङ्गत्वात् । किञ्च सुकेशी रथ्येत्यत्राव्याप्तिः, तत्र केशानां रथ्याङ्गत्वाभावादित्यत आत-स्वाङ्ग विधेति । 'अद्र. वं मूर्तिमत् स्वाङ्ग प्राणिस्थमविकारजम् । अतस्थं तत्र दृष्टं च, तेन चेत्तत्तथायुतम् ।' इति भाष्ये त्रिधा निरुक्तं पारिभाषिकं स्वाङ्गामिह विवक्षितमित्यर्थः। तत्र प्रथमार्ध प्रथम स्वाङ्गलक्षणमित्यभिप्रत्य विच्छिद्य पठति-पद्रवमिति । न विद्यते द्रवः यस्य तत् अद्भवम् । मूर्तिः अवयवसंयोगः अस्यास्तीति मूर्तिमत् , अवयवसंयोगसमवायि. कारणं द्रव्यमिति यावत् । प्राणिनि प्राणवति जन्तौ विद्यमानं प्राणिस्थम् । अविका. रज रोगादिविकाराजन्यं च यत् तत् प्रथमं स्वाङ्गमित्यर्थः। अद्रवमित्यस्य प्रयोजन.
For Private and Personal Use Only