________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३६०
faranौमुदी
[ स्त्रीप्रत्यय
=सुकालसुखादिपूर्वान्न' ऊरुभिन्नी । नेह बहुकोता । 'जातान्तान्न' ( वा २४७९)। दन्तजाता। 'पाणिगृहीती भार्यायाम्' ( वा २४८० ) । पाणिगृहीता अन्या । (५०) श्रस्वाङ्गपूर्वपदाद्वा ४|१|५३ ॥ पूर्वेण नित्ये प्राप्ते विकल्पोऽयम् । सुरापीती - सुरापीता । 'अन्तोदात्तात् किम् वस्त्रच्छन्ना । 'अनाच्छादनात्' इत्यु.
पठितः । ' जातिकाल सुखादिभ्योऽनाच्छादनात् क्तोऽकृतमितप्रतिपन्नाः' इति 'नसुम्याम्' इति 'बहोर्नष्वदुत्तरपदभूम्नि' इति च कान्तबहुवीहावन्तोदात्तविधायकानि । अत्र जातिपूर्वादित्युक्तेर्बह्वादिपूर्वं स्यान्तोदात्तत्त्रेऽप्यर्थात् पर्युदास इति भावः । करुभिन्नीति । ऊरू भिन्नौ असंयुक्तौ यस्या इति विग्रह: । 'निष्ठा' इति भिन्नशब्दस्य पूर्वनिपातस्तु न भवति, जातिकालसुखादिभ्यः परा निष्ठा वाच्या' इति वार्तिकात् । 'जातिकालसुखादिभ्यः' इत्यादिसूत्रेणान्तोदात्तमिदम् । जातिलक्षणं तु 'जातेरस्त्री'विषयात' इत्यत्र वक्ष्यते । बहुकोतेति । बहवः क्रीताः ययेति विग्रहः । अकृता, सुकृता, मासयाता, सुखयाता, दुःखयाता इति च भाष्ये प्रत्युदाहृतम् । जातान्तान्न । इति 'वार्तिकम् | 'बहुव्रीहेश्च' इत्युक्तो ङीष् नेत्यर्थः । दन्तजातेति । दन्ताः जाताः यस्या इति विग्रहः । ऊरुभिन्नीतिवत् परनिपातः । पाणिगृहीती भार्यायामिति । इदमपि वार्तिकम् । विधिवदृढा भार्या तस्यां विद्यमानादेव पाणिगृहीतशब्दात् ङीषित्यर्थः । 'विवाहका विधिवत् पाणिः गृहीतो यस्या इति विग्रहः । पाणिगृहीताऽन्येति । दास्यादिरित्यर्थः ।
अस्वाङ्गपूर्नपदाद्वा । स्वाङ्गलक्षणमुत्तरसूत्रे वक्ष्यते । अस्वाङ्गं यत् पूर्वपदं तस्मास् परं यत् क्तान्तं तदन्तात् बहुव्रीहेर्डीष् वा स्यादिति सूत्रार्थः । यद्यपि अस्वाङ्ग पूर्वपदं यस्य तस्मात् क्तान्तबहुवीहेरित्यपि व्याख्यातुं शक्यम् । तथापि उत्तरसूत्रे अस्वाङ्गपूर्वपदादित्यनुवृत्तस्य कर्मधारयसमासाश्रयणादिहापि तथा व्याख्यानमुचितम् । ननु बहुकृता, अकृता इत्यादावपि अस्वाङ्गपूर्वपदन्तान्तबहुबीहि-त्वात् टीविकल्पः स्यादित्याशङ्कयाह-पूर्वेर्णेति । 'बहुवीहेश्वान्तोदात्तात्' इति पूर्वसूत्रेण नित्यं ङीषि प्राप्ते तद्विकल्पोऽत्र विधीयत इत्यर्थः । एवं च जातिपूर्वादित्यस्य अन्तोदात्तादित्यस्य च इहापि सम्बन्धात् बहुकुता इत्यादी नातिप्रसङ्ग इति भावः । सुरापीति । सुरापीतेति । सुरा पीता ययेति विग्रहः । ऊरुभिन्नीतिवत् पूर्वनिपातः । अन्तोदात्तात् किमिति । 'बहुव्रीहेश्व' इत्यत्र श्रुतम् 'अस्वाङ्गपूर्वपदाद्वा' इत्यत्रानुवृत्तमपि अन्तोदात्तादित्येतत् किमर्थमिति प्रश्नः । वस्त्रच्छन्नेति । ऊरुभिन्नीतिवत् पूर्वनिपातः । अथ वस्त्रच्छन्नेत्यत्र 'जातिकालसुखादिभ्यः' इत्यन्तोदात्तत्वमाशङ्कय निरस्पति -- अनाच्छादनादिति । तथाच बहुवीहित्वात् पूर्वपदप्रकृतिस्वरे शेषनिधाते
For Private and Personal Use Only
·