________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५ ]
बालमनोरमासहिता ।
३४
कीतान्ताददन्तस्करणादेः स्त्रियां कीऽस्यात् । वस्त्रक्रीती । क्वचिन्न । धनकीता। (५०७) क्तादल्पाख्यायाम् ४१५१॥ करणादेः क्तान्ताददन्तास्त्रियां डी. स्यादपत्वे द्योत्ये । अभ्रलिप्ती द्यौः। अल्पाख्यायाम् । किम् । चन्दनलिप्ता अङ्गना। (५०८) बहुव्रीहश्चान्तोदात्तात् ४१५२॥ बहुव्रीहेः कान्तादन्तोदात्ताददन्तास्त्रियां लीष्स्यात् । 'जातिपूर्वादिति वक्तव्यम्' (वा २४८४ ) । तेन 'बहुन
विशेष्यते, तदन्तविधिः । तदाह-क्रीतान्तादित्यादिना । करणमादिर्यस्येति विग्रहः । प्रातिपदिकशब्दो विशेष्यम् , तेन करणादेरिति पुंस्त्वमुपपन्नम् । वस्त्रक्रीतीति । ननु वस्त्रेण क्रीतेति टाबन्तेन विग्रहे 'कर्तृकरणे कृता बहुलम्' इति समासात्मकं प्रातिप. दिकमादन्तमेव, न त्वदन्तमिति कथमन्त्र कीषिति चेत् , सत्यम्-समासस्य तावदलौकिकविग्रहवाक्यं प्रकृतिः । वस्त्र भिस् क्रीत इति स्थिते 'गतिकारकोपपदानां कृतिः सह समासवचनं प्राक् सुबुत्पत्तोः' इति परिभाषया सुबुत्पत्तेः प्रागेव क्रीतशब्देन समासे 'सुपो धातु' इति सुब्लुकि वस्त्रक्रीतेति प्रातिपदिकस्य अदन्तत्वं निर्बाधमिति भावः । एतच्च 'पुयोगादाख्यायाम्' इति सूत्रे भाष्ये स्पष्टम् । तहि धनक्रीतेत्य. त्रापि कीष स्यादित्यत आह-कचिन्नति । 'कर्तृकरणे कृता बहुलम्' इति बहुलग्रह. णेन 'गतिकारकोपपदानाम् इत्यस्य कचिदप्रवृत्त्यवगमादिह सुबन्तेन समासः। तत्र च सुपः प्रागेवान्तरङ्गत्वात् टापि सति ततः सुपि टाबन्तप्रकृतिकसुबन्तेन समासे सुब्लुकि धनक्रीताशब्दस्य अदन्तस्वाभावान्न डीषित्यर्थः । एवं च अत इत्यनुवृ. तेरेतत्प्रयोजनमित्युक्तं भवति । एतच्च 'उपपदमति' इत्यत्र कैयटे स्पष्टम् । करणपूर्वात् किम् । सुक्रीता । नचैवमपि वस्त्रेण क्रीतेति वाक्यात् ङीष्प्रसङ्गः। क्रीतेति प्रातिपदिकस्य करणपूर्वत्वात् अदन्तत्वाच्चेति वाच्यम् , करणपूर्वादिति हि क्रीता. न्तस्य प्रातिपदिकस्य विशेषणम् । नतु क्रीतशब्दस्य । करणं पूर्व यस्मिन् इति बहु. व्रीहिः । करणशब्दात्मकपूर्वावयवात् क्रीतान्तसमासप्रातिपदिकादित्यर्थः । एतदर्थमेव पूर्वग्रहणम् । अन्यथा क्रीतात्करणादित्येवावक्ष्यदित्यलम् ।
क्तादल्पाख्यायाम् । करणादेरिति । करणपूर्वादित्यनुवृत्तेरिति भावः । क्तान्तादिति । कान्तान्तादित्यर्थः, प्रत्ययग्रहणपरिभाषालब्धक्तान्तेन प्रातिपदिकस्य विशेषणात् । अदन्तादिति । अत इत्यनुवृत्तेरिति भावः । अल्पत्वे थोत्ये इति । अल्पाख्यायामिति समुदायोपाधिः । अल्पत्वं करणगतं क्रियागतं वा। अभ्रलिप्ती द्यौरिति । अभैरल्पैराच्छन्नेत्यर्थः । अनरीषदाच्छन्नेति वा । बहुव्रीहेश्च । कादिति अत इति चानुवर्तते । तदाह-बहुव्रीहेरिति। क्तान्तादिति । कान्तान्तादित्यर्थः । तेनैति । जातिपूर्वादितिः विशेष. मेन बह्वादिपूर्वान्न कीषित्यर्थः । 'सुखादिभ्यः कर्तृवेदनायाम्' इत्यत्र सुखादिगणः
For Private and Personal Use Only