________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
355
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
र्यानी । पुंयोग इत्येव । आचार्या, स्वयं व्याख्यात्री । 'अर्यक्षस्त्रियाभ्यां वा स्वार्थ (वा २४७८) । अर्याणी -अर्या । स्वामिनी वैश्या वेत्यर्थः । क्षस्त्रियाणी-शस्त्रिया ।
योगे तु, भयो । क्षत्रियी। कथं 'ब्रह्माणी' इति । ब्रह्माणमानयति जीवयतीति 'कर्मण्यण' ( सू २९१३) । (५०६) कोतात्करणपूर्वात् ४१५०॥
डोषोः समुच्चयार्थः । आचार्यानीति । आचार्यस्य स्त्रीत्यर्थः । 'अट् कुप्वाइ' इति 'णत्वं न भवति ।
'उपनीय तुयः शिष्यं वेदमध्यापयेद्विजः।।
सकल्पं सरहस्यं च तमाचार्य प्रचक्षते ॥" 'एकदेशमुपाध्यायः' इति स्मृतिः। पुंयोग इत्येवेति। पुंयोगग्रहणमनुवर्तत एवे. त्यर्थः । तत्प्रयोजनमाह-प्राचार्येति । अत्र पुंयोगाभावं विशदयति-सायं व्याख्यात्रीति । धर्मोपदेष्ट्रीत्यर्थः। 'यस्माद्धर्मानाचिनोति सआचार्यः इति स्मरणादिति भावः। अर्यक्षस्त्रियाभ्यांधा। इति वार्तिकम् । आनुढीषाविति शेषः। स्वार्थ इति व्याख्यानलभ्यम्। तेन पुयोगनिरासः। अत एव भाष्ये 'अर्याणी अर्या' इत्येवोक्तम् । पुंयोग एव प्रवृत्तौ तु उपाध्यात्रीतिवत् अर्याति ङीषमेवोदाहरेत् । अर्यशब्दं व्याचष्टे--स्वामिनी वैश्या वेत्यर्थ इति । 'अर्यः स्वामिवैश्ययोः' इति निपातनादिति भावः। क्षत्त्रियाणी, क्षत्रियेति । क्षत्रियात् क्षत्रियायां भार्यायामुत्पन्नेत्यर्थः। 'सवणेभ्यः सवर्णालु जायन्ते हि सजातयः । इत्युपक्रम्य 'विन्नास्वेष विधिः स्मृतः इति स्मरणात्। विन्नास्वि. त्यस्य उढास्वित्यर्थः । पुयोगे तु अयों क्षत्रियीति । अर्यस्य स्त्री अर्थी, क्षत्रियस्य स्त्री क्षत्रियी, वैश्या शूद्रा वेत्यर्थः । कथमिति । 'इन्द्रवरुण' इत्यादिसूत्रे ब्रह्मन्श. ब्दस्य अग्रहणात् ब्रह्मणः स्त्रीत्यर्थे ब्रह्माणीत्यानुल्छीषौ कथमिति प्रश्नः, उत्तरमाहब्रह्माणमिति । आनयतीत्यस्य व्याख्यानं जीवयतीति । 'अन प्राणने' प्राणनं जीवनम् । अस्माद्धातोहेंतुमण्णिचि उपधावृद्धौ तिपि शपि गुणायादेशो आनयतीति रूपम् । भर्तृजीवनस्य जायासौमङ्गल्यायत्तत्वात् ततश्च ब्रह्माणमानयतीति विग्रहे अनि इति ण्यन्तात् 'कर्मण्यण' इत्यणि 'णेरनिटि' इति णिलोपे आनशब्देन ब्रह्माणमित्यस्य उपपदसमासे सुब्लुकि नलोपे सवर्णदीचे ब्रह्मानशब्दात् 'टिड्ढाणम्' इति छीपि 'यस्येति च' इत्यकारलोपे 'पूर्वपदात् संज्ञायाम्' इति गत्वे ब्रह्माणीति रूपमिति भावः । 'एकाजुत्तरपदे' इति तु न, अणि सति प्रातिपदिकस्य द्वयकत्वात् लुप्तेऽ प्यणि लोपस्य स्थानिवत्त्वात्। 'पूर्वत्रासिद्धीये न स्थानिवत्' इति तु न, 'तस्य दोषः' इत्युक्तेः ।
क्रीतात्करणपूर्वात् । प्रातिपदिकादित्यनुवृत्तम् अत इत्यनुवृत्तेन क्रीतादित्यनेन च
For Private and Personal Use Only