________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३८६
सिद्धान्तकौमुदी
[ स्त्रीप्रत्यय
गोपालिका । अश्वपालिका | 'सूर्याद्देवतायां चाब्वाच्यः' ( वा २४७१) । सूर्यस्य स्त्री देवता सूर्या । देवतायाम् किम् । सूरी कुन्ती । मानुषीयम् । ( ५०५ ) इन्द्रवरुणभवशर्व रुद्रमृड हमारण्ययवयवनमातुलाचार्याणामानुकू | ४|१|४६ ॥ एषामानुगागमः स्यान्ङीष्व । इन्द्रादीनां षण्णां मातुला चार्ययोश्च पुंयोग एवेष्यते ।
अत्र 'गोपालकादीनां प्रतिषेधः' इति वार्तिकम् । अत्र आदिपदेन अश्वपालिकेस्यादयः पालकान्ता एवं गृह्यन्ते, भाष्ये तेषामेवोदाहरणात् । तदाह - पालकान्तानैति । पुंयोगलक्षणङीषिति शेषः । गोपालिकेति । गोपालकस्य स्त्रीत्यर्थः । ननु पालयतीति पालकः कर्तरि ण्वुल्, 'युवोरनाकौ' इत्यकादेशः । 'णेरनिटि ' इति णिलोपः । rai पालक इति विग्रहे षष्ठीसमासे सुपो लुकि गोपालकशब्दः । तत्र किं शेषे षष्ठी, उत 'कर्तृकर्मणोः कृति' इति कर्मणि षष्ठी । न तावदाद्यः प्रत्ययलक्षणमाश्रित्य टापः समासावयवात् पालकशब्दात् उत्पन्नपः परत्वेन असुप इति निषेधात् 'प्रत्ययस्थात् इति इत्त्वानुपपत्तेः । नचास्तु कर्मणि षष्ठीति द्वितीयः पक्षः । ' गतिकारकोपपदानां कृद्भिः सह समासवचनं प्राक्सुबुत्पत्तेः' इति वचनेन सुबुत्पत्तेः प्रागेव पालकशब्देन प्रातिपदिकेन गवामिति षष्ठ्याः समासे सति समासात् उत्पन्नस्य टापः सुपः परत्वाभावेन इत्त्वस्य निर्बाधत्वादिति वाच्यम्, 'तृजकाभ्यां कर्तरि' इति कारकषष्ठ्याः समासनिषेधादिति चेत्, मैवम् - गाः पालयतीति गोपालः । कर्मण्यण् । उपपदसमासः । गोपाल एव गोपालकः, स्वार्थिकः कः । तद्धितावयवत्त्वात् सुब्लुक् । गोपालकस्य स्त्री गोपालिकेति व्युत्पत्त्याश्रयणात् । नात्र टापू सुपः परः, केन व्यवधानात् । अस्तु वा शेषषष्ट्या समासः । एवमपि न टाप् सुपः परः, शेषत्वविवक्षायामपि वस्तुतः कारकतया सुबुत्पत्तेः प्रागेव शेषषष्ट्या समासप्रवृत्तेः । अत एव प्रकृतसूत्रे 'उपपदमति' इति सूत्रे च भाष्ये कुम्भकारपदे सुबुत्पत्तेः प्रागेव कुम्भस्येति शेषषष्ट्या समास उपन्यस्तः सङ्गच्छत इति शब्देन्दुशेखरे प्रपञ्चितम् । सूर्यादेवतायामिति । देवताभूतायां स्त्रियां पुंयोगाद्वर्त्तमानात् सूर्यशब्दात् चाप वक्तव्य इत्यर्थः । 'पुंयोगात्' इति ङीषोऽपवादः । चपावितौ । सूर्येति । चापि सवर्णदीर्घः । देवतायां किमिति । सूर्यस्त्रियां देवतात्वाव्यभिचारात् प्रश्नः | सूरी कुन्तीति । ङीषि 'सूर्य तिष्य' इति । यकारलोपः, 'यस्येति च' इत्यकारलोपः । मानुषीयमिति । इयं कुन्ती मानुषी, न तु देवतेत्यर्थः । एतच्च महाभारतादौ स्पष्टम् । नच 'सूर्याद्देवतायां न इत्येयोच्यताम्, ङीषि निषिद्धे टापैव सूर्येति सिद्धेरिति वाच्यम्, टापि हि सति पिश्वादनुदासत्वम् 'अनुदात्तौ सुप्पित्तौ इत्युक्तेः । चापि तु 'चितः' इत्यन्तोदात्त. त्वमिति भेदः ।
1
इन्द्रवरुण । श्रानुगागम इति । कित्त्वादागमलिङ्गादिति भावः । ङीष् चेति । 'अन्यतो
1
For Private and Personal Use Only