________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
-
'खरुसंयोगोपधान्न' (वा २४६०)। 'खरुः, पतिवरा कन्या' । पाण्डुः । (५०३) बह्वादिभ्यश्च ४१४५एभ्यो वा डीस्यात् । बह्वी-बहुः । 'कृदिकारादक्तिनः' (ग ५०) । रात्रिः-रात्री। 'सर्वतोऽक्तिनादित्येके (ग ५१) शकटि:-शकटी । अक्तिन्नर्थात् किम् । अजननिः । किन्नन्तत्वादप्राप्ते विध्यर्थ स्योक्तस्य प्रपञ्चनपर वेदितव्यम् । परन्तु आकडारसूत्रभाष्ये संख्याशब्दभिन्नत्वमप्यु. पात्तम् । तदप्युक्तलक्षणे निवेश्यम् । न चैवमपि मृदुपटवादिशब्दानां गुणविशिष्टदव्यवाचित्वात् गुणवचनत्वाभाव इति वाच्यम् । गुणवचनेत्यन्वर्थसंज्ञया गुणोपसर्जनद्र. व्यवाचित्वस्यैव विवक्षितत्वात्। एवञ्च रूपशब्दस्य न गुणवचनता, तस्य प्राधान्येन रूपवाचितया रूपवति प्रयोगाभावात् । रूपादिशब्दस्यापि गुणवचनशब्देन ग्रहणे 'गु. णवचनेभ्यो मतुपो लुगिष्टः, इत्यत्रापि रूपादिशब्दानां ग्रहणापत्तौ रूपो घटः इत्यादि. प्रयोगापत्तेः । प्रपञ्चितं चैतदरुणाधिकरणेऽस्माभिरध्वरभीमांसाकुतूहलवृत्तौ । - शुचिरिति । शुक्लेत्यर्थः । 'शुक्लशुभ्रशुचिश्वेतविशदश्येतपाण्डराः।' इत्यमरः । नच शुचिधातोः 'इगुपधात् कित्' इत्यौणादिके इप्रत्यये उत्पन्नस्य शुचिशब्दस्य आ. कडारसूत्रे भाष्ये कृदन्तस्य गुणवचनत्वपर्युदासादेवात्र ङीष् न भविष्यतीति वाच्यम् , उणादीनाम् अव्युत्पत्तिपक्षाश्रयणात् । पाखुरिति । मूषिकेत्यर्थः । आखोस्तु जातिवि. शिष्टव्यवचनत्वादुक्तगुणवचनत्वाभावान्न ङीए । 'खरुसंयोगोपधान्न' इति वार्तिकम् । खरुश्च संयोगोपधश्चेति समाहारद्वन्द्वः। खरुशब्दात् संयोगोपधाच्च 'वोतो गुणवच. नात्' इति डीप नेत्यर्थः । खरुशब्दमप्रसिद्धृत्वात् व्यावष्टे । पतिवरा कन्येति । पति. लामोत्कण्ठावतीत्यर्थः । औत्कण्ठ्यलक्षणगुणोपसर्जनद्रव्यवाचितया गुणवाचित्वात् प्राप्तिः । पाण्डुरिति । श्वेतेत्यर्थः । संयोगोपधत्वात् न छीप् । बह्वादिभ्यश्च । गुणवचन. त्वादेव सिद्धे बहुग्रहणं व्यर्थमेवेति प्राञ्चः । वस्तुतस्तु अनुपदोदाहृताकडारसूत्रभाष्य. रीत्या सङ्ख्याशब्दानां गुणवचनत्वाभावात् अप्राप्तस्य ङीषो विधानार्थ बहुग्रहणमित्याहुः। बह्वी बहुरिति। वैपुल्यवाची बहुशब्दोऽयम्। त्रित्वादिसमनियतसङ्ख्याविशेष. वाचित्वे तु एकवचनानुपपत्तेः । वैपुल्यवाचित्वेऽपि 'बहुगणवतुडति सङ्ख्या' इति स. ख्याशब्दत्वात् न गुणवचनत्वमिति न वैयर्थ्य मिति भावः । 'कृदिकारादक्तिनः' इति बह्नाद्यन्तर्गणसूत्रम् । कृतो य इकारस्तदन्तात् प्रातिपदिकात् खीष् वा स्यात् , न तु क्तिनन्तादित्यर्थः । रात्रिः गतीति । 'राशदिभ्यां त्रिप' इति राधातोरोणादिकस्त्रिम्। गुणवचनत्वाभावात् उदन्तत्वाभावाच्चाप्राप्ते वचनम् । 'सर्वतोऽक्तिन्नादित्येके' । इत्यपि बह्वाधन्तर्गणसूत्रमेव । कृदिकारान्तादकृदिकारान्तादपि नीष वा स्यात् , नतु 'किन्नर्थकप्रत्ययान्तादित्यर्थः । शकटिः शकटीति। शकटिशब्दस्य अव्युत्पन्नप्रातिपदिक. स्वात् कृदन्तत्वाभावात् सर्वत इति वचनम् । अव्युत्पतिपक्षे रात्रिशब्दोऽप्युदाहरणं
For Private and Personal Use Only