________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता।
३-३
-
-
शोणी-शोणा । (५०२) वातो गुणवचनात् ४॥१॥४४॥ उदन्ताद्गुणवाचिनो वा छीप् स्यात् । मृद्वी-मृदुः । उतः किम् । शुचिः । गुण इति किम् । आखुः ।
वोतो गुणवचनात् । प्रातिपदिकादित्यनुवृत्तम् । वा उत् इति च्छेदः । उता गुणवचनस्य प्रातिपदिकस्य विशेषणात् तदन्तविधिः । तदाह-उदन्तादिति। वा डीबिति । बीषिति नात्रानुवर्तते । 'गुणवचनात् डीबायुदात्तार्थः' इति वार्तिकादिति भावः । मृद्वीति । मृदुशब्दात् डीपि यण् । अत्र
'सत्त्वे निविशतेऽपैति पृथग्जातिषु दृश्यते ।
आधेयश्चाक्रियाजश्च सोऽसत्त्वप्रकृतिर्गुणः ॥' इति भाष्ये गुणलक्षणमुक्तम् । सत्त्वं द्रव्यांसमवायिकारणं तत्रैव निविशते सम. वैति यः स गुण इत्यन्वयः । द्रव्यमानसमवेत इति यावत् । मात्रपदात् सत्ताजातियं. वच्छिद्यते, तस्याः द्रव्यगुणक्रियावृत्तित्वात् । अथ द्रव्यत्वे अतिव्याप्तिवारणाय आह-अपैतीति । कतिपयद्रव्येभ्योऽपगच्छतीत्यर्थः। द्रव्यत्वस्य सर्वद्रव्यवृत्तित्वानातिव्याप्तिरिति भावः । एवमपि गोत्वे अतिव्याप्तिवारणाय आह-पृथग्जातिषु दृश्यते इति । पृथक् भिन्नाः जातयः येषां ते पृथग्जातयः । भिन्नजातीयव्यवृत्तिरिति यावत् । गोत्वस्य गोजातीयेष्वेव सत्त्वात् भिन्नजातीयेषु अश्वादिष्वसत्त्वानातिव्यासिरिति भावः । एवमपि क्रियायामतिव्याप्तिवारणाय आह-आधेयश्चाक्रियाजाचे. ति । आधीयते उत्पाद्यते इत्याधेयः उत्पाद्यः अक्रियाजः अनुत्पाद्यः । उत्पाद्यत्वानुः त्याधत्वाभ्यां द्विविध इति यावत् । गुणो नित्यानित्यभेदेन द्विविधो भवति । नित्य. गतानां गुणानां नित्यत्वात् , अनित्यगतानामनित्यत्वात् । क्रियायास्तु सर्वस्या अ. प्युत्पाद्यत्वानातिव्याप्तिरिति भावः । एवमपि द्रव्ये अतिव्याप्तिः, तस्य अवयवद्रव्यसमवेतत्वात् असमवायिकारणसंयोगनाशे ततोऽपायात् विजातीयपार्थिवाद्यवयवेषु सत्त्वात् , नित्यानित्यभेदसत्त्वाच्च । अत आह-असत्त्वप्रकृतिरिति । अद्रव्यस्वभाव इत्यर्थः । द्रव्यभिन्न इति यावत् । अत्र मात्रपदेन सत्ताजातेः, अपैतीत्यनेन द्रव्यत्वस्य, पृथग्जातिषु दृश्यते इत्यनेन गोत्वादिजातेश्च निरासात् तद्भिन्नत्वमिति लब्धम् । 'आधेयश्चाक्रियाजश्च' इत्यनेन क्रियानिरासात् क्रियाभिन्नत्वं लब्धम् । असत्त्वप्रकृतिः इत्यनेन द्रव्यस्य निरासात् द्रव्यभिन्नत्वं लब्धम् । तथाच जातिभिन्नत्वे सति क्रिया. भिन्नत्वे सति द्रव्यभिन्नत्वे सति समवेतत्वं गुणलक्षणं निष्कृष्टं घेदितव्यम् । समवेत. वाभावादभावनिरासः। अत्र 'नित्यद्रव्यवृत्तयो विशेषास्त्वनन्ता' एव इति तार्किकाभिमतविशेषपदार्थाङ्गीकारे तभिन्नत्वमपि निवेश्यम् । 'आकडारादेका संज्ञा' इति सत्रभाष्ये तु 'समासकृदन्ततद्धितान्ताव्ययसर्वनामजातिसंख्यासंज्ञाशब्दव्यतिरिक्तमर्थवच्छब्दरूपं गुणवचनसंज्ञं भवति' इत्युक्तम् । तदिदं प्रकृतसूत्रभाष्यस्थलक्षणस्या.
For Private and Personal Use Only