________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३२
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
स्थौल्य गुणयोगादन्यत्र प्रत्युक्त उदाहरणम्। सवाची तु दैर्ध्यगुणयोगादन्यत्र प्रयुक्तः प्रत्युदाहरणम् । काली वर्णश्चेत् , कालान्या । नीली अनाच्छादनं चेत् , नीलान्या, नोल्या रका शाटीत्यर्थः । 'नील्या अन्वक्तव्यः' (वा २६८०) इत्यन् । अनाच्छादनेऽपि न सर्वत्र, किं तु 'नोलादोषधौ' (वा २४५६ ) । नोली । 'प्राणिनि च' (वा २४५८ )। नीली गौः । 'संज्ञायां वा' (वा २४५५) । नीली-नीला। कुशी अयो. विकारश्चेत् , कुशाऽन्या । कामुकी मैथुनेच्छ। चेत् , कामुकाऽन्या । कवरी केशाना सनिवेशश्चेत् , कबराऽन्या । चित्रेत्यर्थः। (५०१) शोणात्प्राचाम् ४।११४३॥
पक्वेत्यर्थः । नागशब्दस्य स्थौल्ये काप्यप्रसिद्धेराह-गजवाचीति । वर्णश्चेदिति । वर्णः प्रवृत्तिनिमित्तं चेदित्यर्थः। वर्णविशिष्टा चेदिति यावत् । अन्यथा कालशब्दस्य 'गुणे शुक्लादयः पुंसि' इति पुंस्त्वापातात् । सूत्रे वर्णा इति च्छेदः । अर्शआद्यजन्ताहाए । कालाऽन्येति । क्रोर्ययुक्तेत्यर्थः । संज्ञाशब्दो वा। अनाच्छादनं चेदिति । वस्त्रभिन्न गवादिकमित्यर्थः । नीलाऽन्येति । नन्वत्राच्छादनस्य विशेष्यत्वे स्त्रीत्वानुपपत्तिः । पटी. त्यस्य विशेष्यत्वेऽपि नीलवर्णवती पटीत्यर्थे ङीषः अप्रसक्तिरेव, नीलादोषधौ, प्राणि. नि च' इति नियमस्य वक्ष्यमाणत्वादित्यत आह-नील्या रक्तेति । नील्या ओषध्या रागविशेष प्राप्तेत्यर्थः । ननु कथमयमर्थो लभ्यत इत्यत आह-नील्या अनिति । 'तेन रक्तं रागात्' इत्यत्र इदं वार्तिकम् । नीलीशब्दादन्प्रत्यये सति 'यस्येति च' इति लोपे नीलशब्दा, तस्य नीलीरक्तवाचकस्य विशेषणांशे ओषधिवाचकत्वसत्त्वात् 'नीला. दोषधौ प्राणिनि च इति नियमे सत्यपि ङीषः प्राप्तेस्तनिवृत्त्यर्थमनाच्छादनग्रहण. मितिभावः । ननु नीला कुण्डीत्यत्रापिअनाच्छादनत्वात् ङीष् स्यादित्याशड्य आहअनाच्छादनेऽपीति । 'नीलादोषधौ, प्राणिनि च' इति वार्तिकमेतत् । नीलात् अना. च्छादनेऽपि भवन् ङीष् ओषधौ प्राणिनि चैव स्यात् , न त्वन्यत्रेत्यर्थः । एवञ्च नीला कुण्डीत्यादौ न डीषिति भावः । 'संज्ञायां वा' इत्यपि वार्तिकम् । संज्ञायामुक्तविषये तदन्यत्रापि ङीष् वा स्यादित्यर्थः । अयोविकारश्चेदिति । फाला इति प्रसिद्धः । कुशाऽ. न्येति । छन्दोगसूत्रे 'प्रस्तोता तु कुशाः कारयेद्यज्ञियस्य वृक्षस्य खदिरस्य दीर्घसत्रेब्वेके प्रादेशमात्रीः कुशपृष्ठात्स्वक्तस्समामज्जते' इति प्रसिद्धा । कामुकीति । कामयितुं शीलमस्या इति विग्रहे 'लषपत' इत्यादिना कमेरुकन् । मैथुनेच्छावती चेदित्यर्थः । अआिद्यजन्ताहाप् । कामुकाऽन्येति । धनादीच्छावतीत्यर्थः । शोणात् प्राचाम् । 'रोहितो लोहितो रक्तः शोणः कोकनदच्छविः । इत्यमरः । 'वर्णानां तणतिनितान्तानाम्। इति शोणशब्दः आधुदात्तः अनुदात्तान्तः। 'अन्यतो ङीष् इति नित्यं डीषि प्राप्ते विकल्पार्थमिदम्।
For Private and Personal Use Only