________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता।
३८१
पदिकेभ्यः क्रमावृत्त्यादिष्वर्थेषु डोष्स्यात् । जानपदी वृत्तिश्चेत् , अन्या तु जानपदी । उत्सादित्वादअन्तत्वेन 'टिड्ढ--' (सू ४७०) इति डीप्यायुदात्तः। कु. ण्डी अमत्रं चेत् , कुण्डान्या । 'कुडि दाहे' । 'गुरोश्च हलः' (सू ३२८०) इत्यप्र. त्ययः। यस्तु 'अमृते जारजः कुण्डः' इति मनुष्य जातिवचनस्ततो जातिलक्षणो छीष् भवत्येव । अमत्रे हि स्त्रीविषयत्वादप्राप्तो नीष विधीयते, न तु नियम्यते। गोणी आवपनं चेत् , गोणान्या। स्थली अकृत्रिमा चेत् , स्थलाऽन्या। भाजी श्राणा चेत् , माजान्या । नागी स्थूला चेत् , नागाऽन्या। गजवाची नागशब्दः जानपदीति । जनपदे भवेत्यर्थः । वृत्तिश्चेदिति । जीविका गम्या चेदित्यर्थः। ननु उत्सादित्वादनि डीपक सिद्धे की विधिय॑र्थ इत्यत आह-उत्सादित्वादिति । 'अनुदात्तौ सुप्पितौ' इति डीप्यागुदात्तत्वम् । डीषि तु प्रत्ययस्वरेणान्तोदात्तत्वमिति भेद इत्यर्थः । कुण्डीति । 'पिठरं स्थाल्युखा कुण्डम्' इत्यमरः । 'पात्राऽमत्रे च भाजनम्' इति च । कुण्डशब्दस्य स्त्रीत्वमपि डीविधिसामर्थ्यात् । 'पिठरे तु न ना कुण्डम्' इति विश्वः । कुण्डाऽन्येति । दहनीयेत्यर्थः। तदेव विशदयति-कुडि दाहे इति । गुरोश्चेति । गुरुमतो हलन्ताद्धातोः अप्रत्ययः स्यात् भावकर्मणोः स्त्रियामिति तद. र्थः । ननु 'अमृते जारजः कुण्डो मृते भर्तरि गोलकः ।' इति मनुष्यजातिविशेषवाची कुण्डशब्दोऽपि प्रत्युदाहरणं किं न स्यादित्यत आह-यस्विति । जातिलक्षण इति । 'जातेरस्त्रीविषयात्' इति जातिनिमित्तक इत्यर्थः । ननु अमत्रेऽपि वाच्ये कुण्डश. ब्दात् जातिलक्षणडोषि सिद्धे तद्वचनं व्यर्थम् । नच अमत्र एव लीषिति नियमार्थ तदिति वाच्यम् , एवं सति मनुष्यजातिविशेषवाचित्वे डीषोऽनुत्पत्तेरित्यत आहअमत्रे हि स्त्रीविषयत्वादिति । 'जातेरस्त्रीविषयात्' इत्यनित्यस्त्रीलिङ्गात् ङीष विहि. तः । अमत्रे कुण्डशब्दो नित्यस्त्रीलिङ्गः, ‘पदान्तरं विना स्त्रियां वर्तमानत्वं नित्यस्त्रीत्वम्' इति स्वीकारात् । 'कुण्डी कमण्डलौ जारात् पतिपत्नीसुते पुमान् ।' इति मेदिनीकोशाच्च । तथाच कुण्डशब्दात् जातिलक्षणङीषप्राप्त एव विधीयते, नतु नियम्यते । अतो मनुष्यजातिवाचित्वेऽपि डोष निर्वाध इति भावः।। ___ आवपनं चेदिति । ओप्यते।निक्षिप्यते अस्मिन्नित्यर्थे आपूर्वाद्वपेयुट् । गोणाऽ. न्येति । कस्याश्चिदिदं नाम । अकृत्रिमा चेदिति। इदानीन्तनपुरुषपरिष्कृता भूमिः कृ. त्रिमा, तद्भिन्नेत्यर्थः । स्थलाऽन्येति । कृत्रिमेत्यर्थः। 'स्थलयोदकं परिगृह्णन्ति' इति यजुवेंदे । भाजीति । भज्यते सेव्यते इति कर्मणि घञ्। 'घजजबन्ताः पुंसि' इति तु प्रायिकम् । श्राणा चेदिति । 'यवागूरुष्णिका श्राणा' इत्यमरः । भाजाऽन्येति । अश्राणेत्यर्थः । 'श्रा पाके' क्तः । 'संयोगादेरातो धातोर्यण्वतः' इति निष्ठानत्वम् , णत्वं च,
For Private and Personal Use Only