________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[ परिभाषा
तत्र 'इकः' इति षष्ठ्यन्तं पदमुपतिष्ठते । (३५) अचश्च ।। ह्रस्वदीर्घप्लुतशब्दैयंत्राज्विधीयते तत्र 'अचः' इति षष्ठयन्तं पदमुपतिष्ठते । (३६) आधन्तो टकितौ १११।४। टित्कितौ यस्योक्तौ तस्य क्रमादायन्तावयवौ स्तः । (३७) मिदचोऽन्त्यात्परः । ॥१॥४७। 'अचः' इति षष्ट्यन्तम् ।
योजना । तदाह-गुणवृद्धिशब्दाभ्यामित्यादिना । उपतिष्ठत इति । सङ्गतं भवतीत्यर्थः । उपाद्देवपूजासङ्गतिकरणेत्यात्मनेपदम् । सोऽयं पदोपस्थितिपक्षो भा. ज्यादौ सिद्धान्तितः। 'सार्वधातुकार्धधातुकयोः', 'मिदेर्गुणः' इत्यायुदाहरणम् । हक इत्यस्यान्वयप्रकारस्तु तत्र तत्र स्पष्टीभविष्यति । यत्र विधीयते इत्युक्त्वा वृद्धि यस्याचामित्याद्यनुवादे इक इति नोपतिष्ठते । अनुवादे परिभाषाणामनुपस्थितेः। 'त्यदादीनामः' इत्यादावपि नेदमुपतिष्ठते, तत्र गुणवृद्धिशब्दयोरश्रवणात् । अचश्च । अच इत्यपि षष्ठ्यन्तशब्दः स्वरूपपरः पूर्वसूत्रे इक इतिवत् । उकालोऽजित्यतः अच् हस्वदीर्घप्लुत इत्यनुवर्तते । इति. यत्र विधीयत इत्यध्याहार्यम् । फलितमाह-हस्वेत्यादिना । "दिव उत्" इत्यादौ तु नेदं प्रवर्तते, हस्वादिशब्दानां अश्र. वणात्। 'हस्वो नपुंसके प्रातिपदिकस्या इत्यायुदाहरणम् । श्रीपम् । नेह--सुपात्। ब्राह्मणकुलम् । श्राद्यन्तौ टकितौ । आदिश्च अन्तश्च आद्यन्तौ टश्च कुच टको, टकारादकार उच्चारणार्थः । टको इतौ ययोस्तौ दकितौ । द्वन्द्वान्त इच्छब्दः प्रत्येक सम्बध्यते । टित्कितौ आद्यन्तावयवौ स्तः। कस्येत्याकाङ्क्षायां यस्य तौ विहितो तयोरित्यल्लभ्यते । तदाह-टिरिकतावित्यादिना । क्रमादिति यथासमयसूत्रलभ्यम् । टित् आद्यवयवः, कित् अन्तावयव इत्यर्थः । नचैवं सति मिलितयोरेकप्रान्वयाभावात् कथमिह द्वन्द्व इति वाच्यम् , प्रथमतः समुदायरूपेण परस्परं युगलयोरन्वयबोधमादाय द्वन्द्वप्रवृत्तौ सत्यां यथासङ्ख्यसूत्रपर्यालोचनया पुनः प्रत्येकान्वयोपपत्तेः । 'एचोऽयवायावः' इत्यादावप्येषैव गतिः । लोके त्वेवक्षातीयकप्रयोगः असाधुरेवेति भाष्यादिषु स्पष्टम् । अत्रैव यथासङ्ख्यसूत्रोपन्यासो युक्तः "आर्धधातुकल्ये. ड्वलादेः' भविता । 'जोः कुक् टुक् शरि, प्राकषष्ठः इत्याद्युदाहरणम् । 'पुरस्तादपवादाः अनन्तरान् विधीन बाधन्ते नोत्तरान्' इति षष्ठी स्थानेयोगा' इत्यस्यानन्त-- रस्यैवायमपवादः । 'प्रत्ययः परश्च' इत्यनेन तु परत्वादिदं बाध्यते । तेन चरेष्टः गापोष्टक इत्यादयः परा एव भवन्ति ।।
मिदचोऽन्त्यात्परः। मकारः इत् यस्य सः मित् अन्त्यादचः परो भवतीत्यर्थे "शे मुचादीनाम्" इत्यादाविदं न प्रवर्तेत, तत्रान्त्वस्याचोऽभावात् अत आहअच इति षष्ठयन्तमिति । 'यतश्च : निर्धारणम्' इत्यनेनेति शेषः । अच
For Private and Personal Use Only