________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् २ ]
बालमनोरमासहिता।
२8
-
१।४।१४। सुबन्तं तिङन्तं च पदसझं स्यात्। (३०) हलोऽनन्तराः संयोगः श१७। अज्भिरव्यवहिता हलः संयोगसञ्ज्ञाः स्युः । (३१) ह्रस्वं लघु १।४।१०। (३२) संयोगे गुरु १।४।११। संयोगे परे ह्रस्वं गुरुसङ्गं स्यात् । (३३) दीर्घ च १।४।१२। दीर्घ च गुरुसझं स्यात् ।
इति सज्ञाप्रकरणम् ।
-
अथ परिभाषाप्रकरणम् (३४) इको गुणवृद्धी १।१।३। गुणवृद्धिशब्दाभ्यां यत्र गुणवृद्धी विधीयते ध्यते । तदाह-सुबन्तमित्यादिना । हलोऽनन्तराः संयोगः। अन्तरशब्दोऽत्र व्यव'धाने वर्तते । 'अन्तरमनकाशावधिपरिधानान्तधिभेदतादयें। इत्यमरः। व्यवधानं च विजातीयेनैव । अविद्यमानम् अन्तरं व्यवधानं येषामिति विग्रहः । “नमोऽस्त्यर्थानाम्" इति विद्यमानपदस्य लोपः । तदाह-प्रज्भिरित्यादिना। तत्र हलो च हलश्व हल इत्येकशेषः । तेन द्वयोरपि संयोगसंज्ञा लभ्यते । ततश्च शिक्षेत्यत्र 'गुरोश्च हलः' इत्यप्रत्ययः सिध्यति । अत्र च समुदायस्यैव संयोगसंज्ञा, महासंज्ञा. करणात्, व्याख्यानाच्च । नतु प्रत्येकम् । तथा सति सुदृषत्प्रासाद इत्यत्र पका. रसन्निधौ तकारस्य संयोगत्वापत्तौ संयोगान्तलोपापत्तः। यत्र तु बहवो हल: लिष्टा तत्रापि द्वयोद्वयोः संयोगसंज्ञा, नतु बहूनामेवेति शब्देन्दुशेखरे स्पष्टम् । इस्वं लघु । हस्वं लघुसंज्ञं स्यादित्यर्थस्य स्पष्टत्वात् न व्याख्यातम् । अत एव निर्देशात् हस्वशब्दो नपुंसकलिङ्गोऽपि । संयोगे गुरुः । हस्वमित्यनुवर्तते। तदाह-संयोगे पर इत्यादिना । दीर्घ च । संयोग इति नानुवर्तते। दीर्घमपि गुरुसंज्ञकमित्यर्थः । इति संशाप्रकरणमिति । सन्धिकार्योपयोगिप्रथमाध्यायस्थसंज्ञानिरूपणं समाप्तमित्यर्थः । इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां
बालमनोरमायां संज्ञाप्रकरणं समाप्तम् ॥
इको गुणवृद्धी । इक इति षष्ठ्यन्तशब्दः स्वरूपपरः नपुंसकलिङ्गः प्रथमैकव. चनान्तः । सो का लुप्तत्वात् "अत्वसन्तस्य" इति दीर्घो न। इकस्शब्द इत्यर्थः । उपतिष्ठत इति शेषः । 'वृद्धिरादैच् 'अदेणुग्णः' इत्यतो वृद्धिरिति गुण इति चानुवतते । इतिशब्दोऽध्याहार्यः। यत्र विधीयते तत्रेत्यप्यध्याहार्यम् । गुणो वृद्धिरित्युच्चार्य यन्त्र गुणवृद्धी विधीयेते तत्र इक इति षष्ठयन्तं पदमुपतिष्टत इति
For Private and Personal Use Only