________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
२८
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
प्रत्ययविधौ प्रतिषेधः । उगिद्वर्णग्रहणवर्जम्। (२७) विरामोऽवसानम् १|४|११० । वर्णानामभावोऽवसानसञ्ज्ञः स्यात् । (२८) परः सन्निकर्षः संहिता १|४|१०६ वर्णानामतिशयितः सन्निधिः संहितासज्ञः स्यात् । ( २ ) सुप्तिङन्तं पदम्
[ सञ्ज्ञा
प्रत्ययविधौ च तदन्तविधेः प्रतिषेधो वाच्य इत्यर्थः । तेन कृष्णं परमश्रित इत्यत्र "द्वितीया श्रित" इति समासो न भवति । सूत्रनडल्य गोत्रापत्यं सौत्रनाडि: । "अत इञ्” “अनुशतिकादीनां च" इत्युभयपदवृद्धिः । अत्र "नडादिभ्यः फक्” इति न भवति । नन्वेवं सति पचन्तमतिक्रान्ता अतिपचन्तीत्यत्र "उगितश्च" इति उगिदन्तात्प्रातिपदिकात् विहितो ङीप् न स्यात् प्रत्ययविधौ तदन्तविधेः प्रतिषेधात् । तथा दाक्षिरित्यत्र "अत इज्” इति इञ् न स्यात् । अस्यापत्यं इरित्यत्रैव इञ् स्यादित्यत आहउगिदिति । इदमपि वार्तिकम् । द्वितीयायां चेति वर्जयतेर्णमुल् । उगिद्ग्रहणं वर्णग्रहणं च वर्जयित्वा समासप्रत्ययविधावित्युक्तः प्रतिषेधो भवति । उगिद्वर्णग्रहणे तु येन विधिरिति तदन्तविधिरस्त्येव, ततश्च अतिपचन्तीत्यत्र उगिदन्तप्रातिपदिकान्तात् उगितश्चेति ङीप् । दाक्षिरित्यत्र अवर्णान्तादिज् च सिध्यति ।
विरामोऽवसानम् । विरम्यते अस्मिन्निति विरामः सामीपिकेऽधिकरणे घञ् । विरमणं क्रियाया अभाव, स च शब्दशास्त्रप्रस्तावात् वर्णानामुच्चारणाभावात्मक इति लभ्यते । तथा च यस्मिन् वर्णे उच्चारिते सति अव्यवहितोत्तरकाले वर्णान्तराणामुच्चारणाभावः सः अन्त्यवर्णः अवसानसञ्ज्ञक इत्यर्थः फलति, तदभिप्रेत्य व्याचष्टे – वर्णनामित्यादिना । यस्मिन्नुच्चारिते सति वर्णान्तराणाम् उच्चारणाभावः सः अन्त्यवर्णः अवसानसञ्शक इत्यध्याहारेण विवरणं योज्यम् । यद्वा वर्णानामुच्चारणाभावः विरामः । भावे घञ् । स च किञ्चिद्वर्णोच्चारणोत्तरकालिक एक गृह्यते, व्याख्यानात् । अस्मिन् पक्षे किञ्चिद्वर्णोच्चारणोचरं वर्णान्तराणामुच्चारणाभावः अवसानमिति विवरणयोजना । तत्र प्रथमपक्षे खरवसानयोरित्यत्र खरि परतः रेफस्य विसर्गः, अवसाने तु रेफे स्थानिनीति योज्यम् । खरवसानयोरित्येकापि सप्तमी 'विषयभेदाद्भिद्यते । द्वितीयपक्षे तु अभावस्यापि बुद्धिकृतं परत्वं बोध्यम् । परः सन्निकर्षः। परः । अतिशयितः 'दूरानात्मोत्तमाः पराः, इत्यमरः । सन्निकर्षः सामीयम्, अर्धमात्राधिककालव्यवधानाभावः, अर्धमात्राकालव्यवधानस्य अवर्जनीयत्वात् । तदेतदभिप्रेत्याह-प्रतिशयित इत्यादिना । सुप्तिङन्तं पदम् । सुप् इति स्वौजसमौडिति सूत्रे सु इत्यारभ्य सुपः पकारेण प्रत्याहारः । न तु सप्तमीबहुवचनस्यैवात्र ग्रहणम्, व्याख्यानात् । सुप्च तिङ् च सुप्तिङौ तौ अन्ते यस्य तत् सुप्तिङन्तं शब्दरूपमिति शब्दशास्त्र प्रस्तावाल्लभ्यते । अन्तशब्दश्च प्रत्येकं सम्ब
For Private and Personal Use Only