________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता ।
३७३
-
नी। आर्यकृती । सुमाली । भेषजी। अन्यत्र केवला इत्यादि । मामकग्रहणं नि. यमार्थम् । अण्णन्तत्वादेव सिद्धः । तेन लोकेऽसंज्ञायां मामिका । (४८) अन्त
त्पतिवतानुक ४२११३२॥ एतयोः स्त्रियां नु स्यात् । 'ऋन्नेभ्यो डीप' (सू ३०६)। गर्भिण्या जीवद्भर्तृकायां च प्रकृतिभागी निपात्येते। तत्रान्तरस्त्यस्या गर्भ इति विग्रहे अन्तश्शब्दस्याधिकरणशक्तिप्रधानतयास्तिसामानाधिकरण्याभावादप्राप्तो मतुन्निपात्यते । पतिवत्नी' इत्यत्र तु वत्वं निपात्यते । अन्तर्यली । पतिवली । प्रत्युदाहरणं तु अन्तरस्त्यस्यां शालायां घटः । पतिमती पृथिवी । (880) पत्युनों यज्ञसंयोगे ४११॥३३॥ पतिशब्दस्य नकारादेशः स्याद्यज्ञेन सम्बन्धे । त्वमपि । यद्वा भिषजः इयमित्यर्थे अणि इकारस्य एकारः, अत एव निपातनात् । सज्ञायामप्येवमेव सर्वत्र डीबुदाहार्यः । सज्ञाच्छन्दोभ्यामन्यत्र तु केवला मामिका इत्यादि । नन्वष्णन्तत्वादेव 'टिड्ढाणम्' इति छोपि सिद्ध मामकग्रहणं व्यर्थमित्यत आह-मामकग्रहणमिति । लाके असञ्ज्ञायां च डीनिवृत्त्यर्थमिति भावः । एवं भेष. जशब्दस्य अण्णन्तत्वेऽपि ज्ञेयम् । एतदर्थमेव वैदिकप्रक्रियायाम् इदं नोपन्यस्तम् ।
अन्तर्वत्पतिवतोर्नु । एतयोः स्त्रियां नुगिति। कित्त्वसामर्थ्यात् अयमागमः, नतु प्रत्यय इति भावः । कित्त्वादन्तावयवः, अन्तर्वत् न, पतिवत् न इति स्थिते आहऋन्नेभ्यो डीबिति । गर्भिण्यामिति । गर्भिण्यां जीवद्भकायां च स्त्रियाम् अन्तर्वत् पतिवत् इति प्रकृतिभागौ नुक्सन्नियोगेन निपात्येते इत्यर्थः । वार्तिकमेतत् । कतरस्मिन् किं निपात्यत इत्यत आह-तत्रेति । तयोर्मध्य इत्यर्थः । अन्तरस्त्यस्यां गर्भ इति विग्रहे अप्राप्तो मतुप निपात्यत इत्यन्वयः । कथमप्राप्तिर्मतुप इत्यत आह-अम्तश्श. ब्दस्येत्यादि अभावादित्यन्तम् । 'तदस्यास्त्यस्मिन्निति मतुप्' इति सूत्रेण अस्तिसमा. नाधिकरणात् कर्तृकारकप्रधानप्रथमान्तात् मतुप्प्रत्ययो विहितः। यथा गौरस्यास्तीति गोमानित्यादौ । प्रकृते तु प्रथमान्तः कर्तृकारकप्रधानो गर्भशब्द एवास्तिसमानाधिकरणः, नतु अन्तश्शब्दः, तस्याधिकरणकारकप्रधानतया अस्तिसामानाधि. करण्यासम्भवात् । अतोऽत्र अप्राप्तो मतुग्निपात्यत इत्यर्थः। ततश्च 'मादुपधायाश्च मतोः' इति मकारस्य वत्वे अन्तर्वत् इति प्रकृतिभागः सम्पद्यत इति भावः । वत्वमिति । पतिरस्या अस्तीति विग्रहे 'तदस्यास्त्यस्मिन्' इति मतुपो मकारस्य मादुपधात् परत्वाभावेन 'मादुपधायाः इति वत्वमप्राप्तं निपात्यत इत्यर्थः । प्रत्युदाहरणं त्विति । गभिण्यामेव मतुन्निपातनादन्तरस्त्यस्यां शालायां घट इति विग्रहः वाक्यमेव, नतु मतुबित्यर्थः। पतिमती पृथिवीति । जीवदर्तृकायामेव वत्वनिपातनादिह वत्वाभाव इति भावः । पत्युनों । पत्युरिति षष्ठी। न इत्यकार उच्चारणार्थः। स्त्रि.
For Private and Personal Use Only