________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३७२
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
-
योर्हायनान्ते टापि प्राप्ते वचनम् । द्विदाम्नी । अव्यय प्रहणाननुत्तरदामा वड. वेत्यत्र गनिषेधावपि पक्षे स्तः। द्विहायनी बाला । 'त्रिचतुभ्यां हायनस्य णत्वं वाच्यम्' (वा ५०३८)। 'वयोवाचकस्यैव हायनस्य गेब्णत्वं चेष्यते' (वा २४४१) त्रिहायणी । चतुर्हायणी । वयसोऽन्यत्र द्विहायना, त्रिहायना, चतुर्हायना शाला । (४७) नित्यं सज्ञाछन्दसोः ४।१।२६॥ अन्नन्ताबहुव्रीहेरुपधा. लोपिनो डीप्स्यात्सम्ज्ञाछन्दसोः। सुराज्ञी नाम नगरी। अन्यत्र पूर्वेण विकल्प एव । वेदे तु शतमूर्नी ॥ (४८८) केवलमामकभागधेयपापापरसमानायकृतसु. मङ्गलभेषजाच्च ४।१।३०॥ एभ्यो नवभ्यो नित्यं लीप्स्यासम्ज्ञा छन्दसोः । 'अथो त इन्द्रः केवलोर्विशः 'मामकी तनू' । भागधेयी । पापी । अपरी। समामित्यर्थः । द्विदाम्नीति । द्वे दामनी यस्याः इति विग्रहः। डीपि 'अल्लोपोऽनः' इति भावः । ननु भव्ययग्रहणानुवृत्तौ कि बाधकमित्यत आह-अव्ययग्रहणेति । उद्दामेति । उत्क्रान्तं दाम यस्या इति विग्रहः। डाग्निषेधावपीीत । अपिना 'अन उपधा' इति की गृह्यते, अन्ग्रहणे अनर्थकस्यापि ग्रहणात् । अथ हायनान्तस्य उदाहरतिद्विहायनी बालेति । द्वौ हायनो यस्या इति विग्रहः । अथ त्रिहायणीत्यत्र भिन्नपदत्वात् णत्वप्राप्तावाह-त्रिचतुर्ष्यामिति । नन्वेवमपि द्विहायना शाला इत्यत्रापि डीप स्यात् , त्रिहायना शालेत्यत्र तु डीप णत्वं च स्यातामित्यत आह-वयोवाचकस्येति । इष्यते इति । भाष्यकृतेति शेषः ।
केवलमामक । 'नित्यं सज्ञाच्छन्दसोः' इति पूर्वसूत्रमनुवर्तते । एवं च 'अन उप. धालोपिनोऽन्यतरस्याम्' इति अन्यतरस्यां ग्रहणं निवृत्तम् । 'संख्याव्ययादेमप्' इत्यतो डीबित्यनुवर्तते । तदाह-एभ्य इति । केवल, मामक, भागधेय, पाप, अपर, समान, आयकृत, सुमङ्गल, भेषज इत्येतेभ्यो नवभ्य इत्यर्थः । छन्दस्युदाहरति-अथोत इन्द्र केवलीरीति। मामकी तनू इति । मदीयायामित्यर्थः । 'युष्मदस्मदोरन्यतरस्यां खञ् च' इत्यणि 'तवकममकावेकवचने' इति प्रकृतेर्ममकादेशः, ङीप्, 'सुपां सुलु' इति सप्तम्या लुक् । 'मित्रावरुणयोर्भागधेयी स्थ'। 'भागरूपनामभ्यो धेयः' इति स्वार्थिको धेय. प्रत्ययः । भागशब्दस्य पुंलिङ्गत्वेऽपि स्वार्थिकाः। प्रकृतेः क्वचिल्लिङ्गवचनान्यतिवर्त. न्ते' इति स्त्रीत्वम् , डीप् । 'तन्वः सन्तु पापीः।' पापमस्यास्तीत्यर्थे अर्श आद्यजन्तात् स्त्रीत्वे डीए । 'उत वापरीभ्यो मघवा विजिग्ये । अपरशब्दः पवर्गमध्यः । 'समानीव आकूतिः। आयकृतीति क्वचित् वेदे अन्वेषणीयम् । एवं समयलीति च । 'सुमङ्गलीरियं वधूः' इत्यत्र 'छन्दसीवनिपौ च इति मत्वर्थे ईप्रत्ययः । 'शिवा. . बस्य भेषजी।' भेषजशब्दः रोगनिवर्तके औषधे प्रसिद्धः । अत एव सूत्रात् स्त्री
For Private and Personal Use Only