________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५ ]
बालमनोरमासहिता ।
३७१
धु प्राप्तेषु । (४८४) बहुव्रीहरुधसो ङीष् ४१॥२५॥ ऊधोऽन्तानहुव्रीहेष् िस्यास्त्रियाम् । कुण्डोनी। स्त्रियाम् किम् कुण्डोधो धेनुकम् । इहानवपि न । तद्विधौ 'स्त्रियाम्' (वा ३३६५) इत्युपसङ्ख्यानात् । (४८५) स. ख्याव्ययादेमप्श २६॥ छोषोऽपवादः । द्वथूनी । अत्यूनी। बहुव्रीहे. रित्येव । ऊधोऽतिकान्ता अत्यूधाः । (४८६) दामहायनान्ताच्च ४।१॥२७॥ सल्यादेवहुव्रीहेर्दामान्ताद्धायनान्ताच डीप्स्यात् । दामान्ते डाप्प्रतिषेधयोः प्राप्त
'मन उपधालोपिनः' इति वैकल्पिके डीपि, तदुभयाभावे 'ऋन्नेभ्यः' इति प्राप्तस्या डीपः 'अनो बहुव्रीहः इति निषेधे च प्राप्ते इत्यर्थः । बहुप्रीहेः। ऊधस इति बहुव्री. हेविशेषणम् , तदन्तविधिः, स्त्रियामित्यधिकृतम् । तदाह-ऊधोऽन्तादिति। कुण्डो. धनीति। अनडि कृते डीषि 'अल्लोपोऽनः' इति भावः । 'अधस्तु क्लीबमापीनम्। इत्य. मरः । जीविधेस्तु स्वरे विशेषः फलम् । स्त्रियां किमिति । डीविधौ स्त्रियामित्यनुवृत्ति: किमर्थेति प्रश्नः । कुण्डोधो धैनुकमिति । कुण्डमिव ऊधो यस्येति विग्रहः । नपुं. सकत्वस्फोरणाय धेनुकमिति विशेष्यम्, धेनूनां समूह इत्यर्थः । 'अचित्तहस्तिधेनोष्टक इसुसुक्तान्तात्क: आदिवृद्धिः, क्लीवत्वं लोकात् । अत्र स्त्रीत्वाभावान डीषि. त्यर्थः। ननु मास्तु लीषु , अन तु कुतो न स्यात्, समासान्तप्रकरणस्थे ऊधसोऽनङविधौ ‘स्त्रियाम्' इत्यभावादित्यत आह-तद्विधाविति । ऊधसोऽनविधौ ‘स्त्रि. याम्' इत्युपसङ्ख्यानादित्यर्थः । बहुप्रीहेः किम् । अधः प्राप्तेति विग्रहे 'प्राप्तापन्ने च द्वितीयया' इति समासे प्राप्तोधाः। ___ सङ्ख्याव्ययादेडीए । संख्याव्ययादेख्धोऽन्तात् स्त्रियां डीप स्यादित्यर्थः। ङीषोऽप. वाद इति । 'बहुव्रीहेरूधसो ङीष् इत्यल्यापवाद इत्यर्थः । स्वरे विशेषः । सङ्ख्यादे. रुदाहरति-व्यूनीति । द्वे ऊधसी यस्याः इति विग्रहः । अनकि डीपि अल्लोप इति भावः । अव्ययादेख्दाहरति-प्रत्यूनीति । अतिशयितमूधो यस्याः इति विग्रहः । बहुव्रीहेरित्येवेति । बहुव्रीहेरित्यनुवर्तते एवेत्यर्थः । ऊधोऽतिक्रान्तेति । 'अत्यादयः क्रान्ता. धर्थे द्वितीयया' इति समासस्य अबहुव्रीहित्वान्न की। अत एव नानक, नापि डीए। दामहायनान्ताच्च । सङ्ख्यादेः जीप इति चानुवर्तते तदाह-सङ्ख्यादेरिति। अव्य. यग्रहणं तु नानुवर्तते अस्वरितत्वादिति भावः । बहुव्रीहिविशेषणत्वादेव सिद्धे अन्त. ग्रहणं स्पष्टार्थम् । दामान्ते इति । द्विदामन्शब्दे दामान्ते 'डाबुभाभ्याम्' इति डापि 'अन उपधालोपिनः इति डीपि, अनो बहुप्रीहेः' इति डीप्प्रतिषेधे च प्राप्ते, द्विहापनीत्यत्रापि हायनान्ते अदन्तत्वादापि प्राप्ते 'दामहायनान्ताच्च' इति वचन
For Private and Personal Use Only