SearchBrowseAboutContactDonate
Page Preview
Page 378
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir き -प्रकरणम् १५ ] बालमनोरमासहिता । क्या परिमाणान्तात्तु दुव्याढकी । तद्धितलुकि किम् । समाहारे पश्चाश्वी (४८१) काण्डान्तात् क्षेत्रे ४|१|२३|| क्षेत्रे यः काण्डान्तो द्विगुस्ततो न ङीप् तद्धितलुकि । द्वे काण्डे प्रमाणमस्या द्विकाण्डा क्षेत्रभक्तिः । ' प्रमाणे द्वयसच् – ' ( सू १८३८ ) इति विहितस्य मात्रचः ' प्रमाणे लः, द्विगोर्निध्यम्' (वा ३१२९ - ३० ) इति लुक् । क्षेत्रे किम्-द्विकाण्डी रज्जुः । (४८२ ) पुरुषात्प्रमाणेऽन्यतरस्याम् | ४|१| संज्ञायाम्' इति यत् । द्वाभ्यां कम्बलाभ्यां क्रीतेति विग्रहः 'तेन क्रीतम्' इति ठञः ,' अध्यर्ध' इति लुक्, 'द्विगो:' इति ङीपि अनेन प्रतिषिद्धे टाप् । नन्वत्र 'न तद्धितलुकि' इत्येवास्तु । तावतैव पञ्चभिरश्वैः क्रीता पञ्चाषेति सिद्धेः 'अपरिमाण' इति मास्तु । एवंच द्विबिस्ताद्वियाचिता द्विकम्बल्येत्यपि सिद्धे बिस्तादिग्रहणमपि मास्त्वित्यत आह- परिमाणान्ताविति । 'गुञ्जाः पञ्च तु माषः स्यात्ते सुवर्णस्तु षोडश । पलं सुवर्णाश्चत्वारः पञ्च वापि प्रकीर्तितम् ॥ ३६४ पलद्वयं तु प्रसृतं द्विगुणं कुडवं मतम् । चतुर्भिः कुडवैः प्रस्थः प्रस्थाश्चत्वार आढकः ॥' इति स्मृतिः । द्वावाढको पचतीति विग्रहे 'आठका चितपात्रात् खोऽन्यतरस्याम्, द्विगोष्ठंश्च' इति कठोरभावे प्राग्वतीयष्ठञ् । 'अध्यर्ध' इति लुक् । 'द्विगोः' इति ङीप् । छयाकीति रूपम् । न तद्धितलुकि' इत्येतावत्येवोक्ते अत्रापि डीपो निषेधः स्यात् । - अतोऽपरिमाणान्न तद्धितलुकीति वक्तव्यम् । तावत्युक्ते द्विबिस्तेत्यादौ परिमाणस्वात् ङीनिषेधो न स्यात् । अतो बिस्तादिग्रहणमपीति भावः । I काण्डान्तात् क्षेत्रे । 'द्विगोः' इति, न तद्धितलुकीति चानुवर्तते । तदाह-- क्षेत्रे य इत्यादि । द्वे काण्डे इति । षोडशारत्न्यायामो दण्डः काण्डमिति स्मृतिः । द्वे काण्डे : प्रमाणमस्याः इति विग्रहे 'तद्धितार्थ' इति द्विगुसमासे द्विकाण्डशब्दस्य क्षेत्रवर्तित्वे नपुंसकत्वशङ्कान्युदासाय क्षेत्रभक्तिरिति विशेष्योपादानम् । तद्धितलुकं दर्शयितुमाहप्रमाणे द्वयसजिति । नच काण्डादित्यस्य प्रातिपदिकविशेषणतया तदन्तलाभादन्तग्रहणं व्यर्थमिति शङ्कयम्, असति हन्तग्रहणे क्षेत्र इत्येतत् काण्डस्यैव विशेषणं स्यात्, श्रुतत्वात् । क्षेत्रे यः काण्डशब्दः तदन्तादिति लभ्येत । एवंच द्विकाण्डा क्षेत्रभक्ति free fahrusastrव क्षेत्रवर्तित्वात् काण्डशब्दस्य प्रमाणवाचित्वात् ङीनि ५ षेधो न स्यात् । द्वाभ्यां काण्डाभ्यां काण्डप्रमितक्षेत्राभ्यां क्रीता द्विकाण्डी वडवेत्यडीनिषेधः स्यात् । अतः अन्तग्रहणम् । द्विकाण्डी रज्जुरिति । पूर्ववत् मात्रचो लुकि 'द्विगो:' इति ङीप् । क्षेत्रवृत्तित्वाभावात् न तन्निषेध इति भावः । ननु 'अप F For Private and Personal Use Only
SR No.020746
Book TitleSiddhanta Kaumudi Bal Manorama
Original Sutra AuthorN/A
AuthorGopal Shastri Nene, Sadashiv Shastri Joshi
PublisherJaykrishnadas Haridas Gupta
Publication Year1941
Total Pages1060
LanguageSanskrit
ClassificationBook_Devnagari
File Size26 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy