________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
भ्यो न तद्धितलुकि ॥१॥२२॥ अपरिमाणान्ताद्विस्तायन्ताच्च द्विगो-ब्न. स्यात्तद्धितलकि सति । पञ्चभिरश्वैः क्रीता पञ्चाश्वा । आीयष्ठक् । तस्य 'अध्यर्ध-'
सू १६९३) इति लुक् । द्वौ बिस्तौ पचति द्विबिस्ता। व्याचिता । द्विकम्ब. त्रयाणां फलानां समाहार इति, त्रयाणामनीकानामिति च विग्रहे 'तद्धितार्थः इति द्विगुः । 'अकारान्तोत्तरपदः' इति स्त्रीत्वम् , 'द्विगोः' इति डीपं बाधित्वा अजादित्वाट्टाबिति भावः। अनीकशब्दः ऐन्द्रवायवाग्रत्वे शुक्राप्रत्वे आग्रयणाग्रत्वे च वर्तते इति त्र्यनीकाधिकरणे मीमांसकाः।
अपरिमाण । 'द्विगोः' इति डीबिति चानुवर्तते। प्रातिपदिकादित्यधिकृतमपरिमाणादिभिर्विशेष्यते । तदन्तविधिः । तदाह-अपरिमाणान्तादित्यादिना। अपरिमा. गान्तमुदाहरति-पञ्चभिरिति । तद्धितलुकं दर्शयति-बाहीयष्ठक् । अध्यर्धेति लुगिति । पञ्चभिरश्वैः क्रोतेति विग्रहे 'तद्धितार्थ' इति द्विगुः । 'आदिगोपुच्छसङ्ख्यापरिमा. णाक्' इत्यधिकारे 'तेन क्रीतम्' इति ठक् 'अध्यर्धपूर्वाद्विगोलुंगसंज्ञायाम्' इति तस्य लुक् । अत्र 'द्विगोः' इति डीप न भवति अपरिमाणान्तद्विगुत्वात् । नन्वत्र 'द्विगोः' इति प्राप्तडीग्निषेधेऽपि 'टिड्ढाणन् , इति ठग्निमित्तिको डीप दुर्वारः। द्वाभ्यां शताभ्यां क्रीता द्विशतेत्यत्र 'सङ्ख्याया अतिशदन्तायाः इति कनः 'अध्यध' इति लुकि 'अपरिमाण' इति निषेधस्य चरितार्थत्वात् इति चेत, सत्यम्'टिड्ढाणजा इत्यत्र प्रत्यासत्या टिड्ढाणादीनां यः अकारः तदन्तमिति विवक्षितम् । पञ्चाश्वशब्दश्चार्य ठगवयवाकारान्तो न भवतीति न दोषः। नच प्रत्ययलक्ष. णेन ठगवयवाकारान्तत्वं शङ्कयम् , वर्णाश्रये प्रत्ययलक्षणाभावात् । बिस्तादिश. ब्दानां तु परिमाणविशेषवाचित्वात् 'अपरिमाण' इत्यनेन अप्राप्तेः पृथगुपादानम् । द्वौ बिस्ताविति । 'सुवर्णबिस्ता हेम्नोऽक्षे इत्यमरः। 'गुजाः पञ्चाद्य माषकः । ते षोड. शाक्षः' इति च । गुमापञ्चकं माषपरिमाणम् । माषषोडशकम् अक्षपरिमाणम् , तच्च अशीतिगुनात्मकम् । तस्मिन् हेमविषये अक्षपरिमाणे सुवर्णबिस्तशब्दावित्यर्थः । द्वौ बिस्तौ पचतीति विग्रहे 'तद्धितार्थ इति द्विगुः । 'सम्भवत्यवहरतिपचति' इति ठक् तस्य 'मध्यर्ध' इति लुक् । 'द्विगोः' इति ङीपि अनेन प्रतिषिद्धे सति टापि द्विबिस्ता मूषा । द्विबिस्तपरिमाणकहिरण्यं द्वावयतीत्यर्थः । पचिरिह दावणे द्रष्टव्यः । याचि. तेति । 'आचितो दश भाराः' इति इत्यमरः । 'तुला स्त्रियां पलशतं भारः स्यादि. शतिः पुमान् इति च । द्वावाचिता बहतीत्यर्थं 'आढकाचितपात्रात् खोऽन्यतरस्याम्। 'द्विगोष्टं श्च' इति खठनोरभावे प्राग्वतीयष्ठञ् । 'अध्यधः इति तस्य लुक् । अनेन 'द्विगोः इति डीपि निषिद्ध टापि द्वयाचिता शकटी। द्विकम्बल्येति । कम्बलस्य प्रकृ. तिभूतं द्रव्यं कम्बल्यम् ऊर्णापलशतं । 'तदर्थ विकृतेः प्रकृतौ' इत्यर्थे 'कम्बलाच्च
For Private and Personal Use Only