________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता ।
३६७
प्रथमवयोवाचिनोऽदन्तास्त्रियां लीप्स्यात् । कुमारी। 'वयस्यचरम इति वाच्यम्' (वा ३४३५)। वधूटी । चिरण्टी । वधूटचिरण्टशब्दो यौवनवाचिनौ । अतः किम् , शिशुः । कन्याया न । 'कन्यायाः कनीन च' (सू १११९) इति निर्देशात्। (४७६) द्विगोः ४।२।२१॥ अदन्ताद्विगोरीप्स्यात् । त्रिलोकी । अजादित्वा. त्रिफला । त्र्यनीका ( सेना) ॥ (20) अपरिमाणबिस्ताचितकम्बल्ये.
विग्रहः 'अत इज्', भादिवृद्धिः, ष्फः, ष इत् , आयन् , 'यस्येति च पित्त्वात् कोष, 'यस्येति च, णत्वमिति भावः । वयसि प्रथमे । प्राणिनां कालकृतावस्थाविशेषो वयः । तच्च कौमारं यौवनं वार्धकं चेति विधा।
'पिता रक्षति कौमारे भा रक्षति यौवने।। पुत्रस्तु स्थाविरे भावे न स्त्री स्वातन्त्रयमर्हति ॥" इति दर्शनात् । चतुर्विधं वय इत्यन्ये । 'आये ययसि माधीतं द्वितीये नार्जितं धनम् ।
तृतीये न तपस्तप्तं चतुर्थे किं करिष्यति ॥' इति दर्शनात्। प्रथमे वयसीत्यनन्तरं विद्यमानादिति शेषः 'अजाद्यतष्टाप' इत्यतः अत इत्यनुवृत्तेन प्रातिपदिकादित्यधिकृतं विशेष्यते । तदन्तविधिः । स्त्रिया. मित्यधिकृतम् । 'ऋन्नेभ्यः' इत्यतो डीबित्यनुवर्तते । तदाह-प्रथमवयोवाचिन इत्या. दिना । कुमारीति । अप्रादुर्भूतयौवनेत्यर्थः । वृद्धकुमारीति तु वृद्धायामेव कुमारीत्वारोपात् बोध्यः । वयस्यचरम इति । चरमम् अन्त्यं वयः तद्भिन्नम् अचरमं, प्रथमे इत्यपनीय अचरमे इति वक्तव्यमित्यर्थः। किमर्थमित्यत आह-वधूटी चिरण्टीति। अन. योद्वितीयवयोवाचित्वादप्राप्तिरिति भावः । अनयोद्वितीयवयसि अप्रसिद्धत्वादाहवधूटचिरण्टशब्दो यौवनवाचिनाविति । भाष्यप्रामाण्यादिति भावः । शिशुरिति । शिशु. शब्दस्य प्रथमवयोवाचित्वेऽपि अदन्तत्वाभावात् न डीबिति भावः। कन्याया नैति । डीबिति शेषः । कुत इत्यत आह-कन्याया कनीन चेति । नच द्विवर्षा स्त्री इत्यादावपि बीए शङ्कयः, शालादावपि प्रयोगसत्त्वेन द्विवर्षेत्यादेः प्रथमवयोवाचित्वाभावात् पदान्तरसमभिव्याहारप्रकरणादि अनपेक्ष्य यः वयोवाची तस्यैव विवक्षितत्वात् । द्विगोः। 'स्त्रिया मिति 'अत' इति 'डी'बिति चानुवर्तते । तदाह-अदन्तादिति । त्रिलोकीति । त्रयाणां लोकानां समाहार इति विग्रहः । तद्धितार्थोत्तरपदसमाहारे च' इति द्विगुसमासः । 'अकारान्तोत्तरपदो द्विगुः स्त्रियामिष्टः' इति स्त्रीत्वम् । त्रिलो. कशब्दात् टाबपवादो डीप् । 'यस्येति च' इति भावः । ननु त्रिफला त्र्यनीका इत्य. त्रापि डीप् प्राप्नोतीत्यत आह-अजादित्वात् त्रिफला व्यनीकेति । भवतीति शेषः ।
For Private and Personal Use Only