________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
माणो गए । गाायणी । (१७६) सर्वत्र लोहितादिकतन्तेभ्यः ४।१।१॥ लोहितादिभ्यः कतशब्दान्तेभ्यो यजन्तेभ्यो नित्यं फः स्यात् । लौहित्यायनी । कात्यायनी। (४५७) कौरव्यमाण्डूकाभ्यां च ४१११६॥ आभ्यां फः स्यात् । क्रमेण टाब्दीषोरपवादः । 'कुर्वादिम्यो ण्यः' (सू ११५५) कौरव्यायणी । 'ढक्व मण्डूकात्' ( सू ११२२) इत्यण् । माण्डूकायनी । 'भासुरेरुप. सङ्ख्यानम्' (वा २४३३ ) भासुरायणी । (४७) वयसि प्रथमे ४११॥२०॥ फेण धोतितेऽपि स्त्रीत्वे पित्करणसामर्थ्यात् डीषित्यर्थः । गाायणीति। गर्गल्यापत्यं स्त्री इति विग्रहः । गर्गादियअन्तात् गायशब्दात् फा, षकारः इत् , फकारस्य आयनादेशः, 'यस्येति च इति यकारादकारस्य लोपः, 'हलस्तद्धितस्य' इति तु न भवति । ईतीत्यनुवृत्तेः । 'आपत्यस्य च' इत्यपि न । अनातीति निषेधात् । पित्त्वात् छीष, णत्वमिति भावः। __सर्वत्र। लोहितादिः गर्गाधन्तर्गणः । लोहितः आदिः येषामिति, कत: अन्तो येषामिति च विग्रहः। कतन्तेत्यत्र शकन्ध्वादित्वात् पररूपम् । यज इत्यनुवृत्तं बहु. वचनान्ततया विपरिणम्यते। 'प्राचां ष्फ तद्धितः' इति सूत्रं प्राचां वर्जमनुवर्तते । सर्वत्रेति सर्वेषु मतेष्वित्यर्थः। नित्यमिति यावत् । तदाह-लोहितादिभ्य इत्यादिना । लौहित्यायनीति । लोहितस्यापत्यं स्त्री इति विग्रहः । लोहितशब्दात् गर्गादियजन्तात् ष्फः, ष इत् , फकारस्यायन् , 'यस्येति च' इति यकारादकारस्य लोपः, तद्धितः इत्यप्यनुवृत्तेः पित्त्वात् डीषिति भावः। कात्यायनीति । पूर्ववत् प्रक्रिया बोध्या। कौरव्यमाण्डूकाभ्यां च । श्राभ्यामिति । कौरव्यमाण्डूकाभ्यामित्यर्थः । क्रमेणेति । कौरव्यशब्दात् टापः माण्डूकशब्दात् ङीषश्चापवाद इत्यर्थः । कौरव्यशब्दस्य यजन्तत्वात् मण्डूकशब्दस्य अणन्तत्वाच्च । डीपोऽपवाद! इत्युचितमिति भ्रमं वारयितुमाहकुर्वादिभ्य इत्यादिना। कौरव्यायणीति। कुरोरपत्यं स्त्री इति विग्रहः। 'कुर्वादिभ्यो ण्यः' इति ण्यः । णकार इत् , 'ओर्गुणः, आदिवृद्धिः, 'गोत्रं च चरणैस्सह' इति इति जातित्वेऽपि योपधत्वात् 'जातेरस्त्रीविषयात्' इति डीषभावे टाप् प्राप्तः । ते बाधित्वा फः, ष इत् , आयन् , 'यस्येति च' इत्यकारलोपः । पित्त्वात् ङीष् । 'यस्येति च' इति भावः । माण्डूकायनीति । मण्डूको नाम ऋषिः तस्यापत्यं स्त्री इति विग्रहः । 'ढक् च मण्डूकात्' इत्यण , आदिवृद्धिः, 'यस्येति च' 'गोत्रं च चरणैस्सहर इति जातित्वात् ङीष् प्राप्तः, तं बाधित्वा ऽफः, ष इत् , आयन , 'यस्येति च,' षित्त्वात् डीए, 'यस्येति च' इति भावः । टाडीपोरपवाद इति पाठस्तु प्रामादिकः । आसुरेरुपसङ्ख्यानमिति । प्फस्येति शेषः । आसुरायणीति । असुरस्यापत्यं स्त्री इति
For Private and Personal Use Only