________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता।
३६५
णात् नेह देवस्यापत्यं दैव्या । देवाद्यजनौ' इति हि यञ् प्राग्दीव्यतीयः, न त्वपत्याधिकारपठितः । (४७३) प्राचां फ तद्धितः ४।१।१७॥ यजन्तारष्फो वा स्या. स्त्रियाम् , स च तद्धितः । (४७) षः प्रत्ययस्य १॥३६॥ प्रत्ययस्यादिः षः इस्स्यात् । (४७५) आय नेयीनीयियः फढखयां प्रत्ययादीनाम् ७१॥२॥ प्रत्ययादिभूतानां फादोनों क्रमादायन्नादय आदेशाः स्युः । तद्धितान्तत्वात्प्रातिपदि. स्वकम् । षित्त्वसामरिष्फेणोक्तेऽपि स्त्रीत्वे 'षिद्गौरा- (सू ४९८) इति वक्ष्य
वान डीविति भावः । नन्वनपत्यान डीबित्येतावतैव द्वैप्येत्यत्रातिप्रसङ्गनिरासात अधिकारग्रहणं किमर्थमित्यत आह-अधिकारग्रहणादिति । इह नेति शेषः । देवस्या. पत्यमिति विग्रहे देवाद्यनी' इति यञ् , आदिवृद्धिः, 'यस्येति च', दैव्यशब्दात् टाप् , सवर्णदीर्घः, दैव्येति रूपम् । अनपत्यान्न डीबित्युक्ते अस्य यजः आपत्यत्वात् कीनिषेधो न स्यात् । अधिकारग्रहणे तु अत्रापि निषेधः स्यादेव, अस्य यः आपत्यत्वेऽपि तस्यापत्यम्' इत्यधिकारबहिर्भूतत्वात्। तदेतदुपपादयति-देवादिति । 'देवाद्यअनौ' इति तु 'तस्यापत्यम्' इत्यधिकारात् प्रागेव 'प्राग्दीव्यतोऽण' इत्यधि. कारपठितः । स चापत्यादिविकारान्तार्थेषु साधारणत्वात् अपत्यार्थकोऽपि भवति, न त्वपत्याधिकारपठित इत्यर्थः । यद्यपि 'याश्व' इति सूत्रे 'आपत्यग्रहणं कर्तव्यम्। इत्येव भाष्ये दृश्यते । तथापि तत्र आपत्यपदम् 'अपत्याधिकारविहितपरमिति मनोरमायां शब्दरत्ने च प्रपञ्चितम् । प्राचां ष्फ तद्धितः । यज इत्यनुवर्तते, स्त्रियामित्यधिकृतम् । ष्फेति लुप्तप्रथमाकम् । तदाह-यजन्तादिति। षः प्रत्ययस्य । 'मादिजिटुडवः' इत्यतः आदिरित्यनुवर्तते । 'उपदेशेऽजनुनासिक इत्' इत्यतः इदिति च तदाह-प्रत्ययस्यादिरिति । षकारस्य इत्मज्ञायां तस्य लोपः । आयनेयोनीयियः। आयन् , एय् , ईन् , ईय् , इय् , एषां द्वन्द्वात् प्रथमाबहुवचनम् । फ, ढ, ख, छ, ध्, एषां द्व. न्द्वात् षष्ठीबहुवचनम् । फादिष्वकार उच्चारणार्थः । यथासंख्यपरिभाषया क्रमेणान्वयः । तदाह-प्रत्ययादिभूतानामित्यादिना । आयनो नस्य इत्त्वे नित्स्वरोपयोगेऽपि नेत्त्वम् , फिनो नित्करणात् ज्ञापकात् । तत्साहचर्यादीनोऽपि नस्य नेत्त्वम् । एया. दिषु च यस्य नेत्त्वम् , प्रयोजनाभावात् । ननु फस्य तद्धितसंज्ञा किमर्थेत्यत आहतद्धितान्तत्वादिति । ष्फान्तस्य प्रातिपदिकत्वे प्रयोजनमाह-षिद्गौरेति। वक्ष्यमाणो डीषिति । 'षिदूगौरादिभ्यश्च' इत्यत्र प्रातिपदिकादित्यनुवृत्तम् , ततश्च फान्तस्य प्रातिपदिकत्वाभावे ङीष् न स्यादिति भावः । ननुष्फप्रत्ययेनैव स्त्रीत्वस्य द्योतित. त्वात् 'उक्तार्थानामप्रयोगः' इति न्यायादन्न कथं डीषित्यत आह-षित्त्वसामर्थ्यादिति ।
For Private and Personal Use Only