________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३६४
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
४।१।१६॥ यअन्तास्त्रियां डीप्स्यात् । अकारलोपे कृते । (४७२) हलस्तद्धितस्य । ६४।१५०॥ हलः परस्य तद्धितयकारस्योपधाभूतस्य लोपः स्यादीति परे। गार्गी । 'अनपत्याधिकारस्थान डीप' (वा २४२६) द्वीपे भवा द्वैप्या। अधिकारप्रह पुंस्शब्दात् स्नजि, आदिवृद्धिः डीए, 'यस्येति च । शाक्तीकीति । शक्ति आयुध. विशेषः प्रहरणम् अस्या इति विग्रहः । 'शक्तिकष्ठ्योरीकक', अदिवृद्धिः, डीप्, यस्ये. तिचा आढयकरणीति । अनाढयः आढयः क्रियते अनयेति विग्रहः । 'आढयसुभगा इत्यादिना ख्युन् । 'युवोः' इत्यनादेशः। 'अरुर्द्विषत्' इति मुम् , णत्वम् , डीप , 'यस्येति च' । तरुणी तलुनीति। यद्यप्यनयोः 'वयसि प्रथमे' इत्येव डीप सिद्धः । तथापि गौरादिषु पाठात् डीषि प्राप्ते इदं वचनम् । गौरादिपाठात् डीषि स्वरे वि. शेष इति भावः। ___ याश्च । यत्र इति प्रत्ययत्वात्तदन्तग्रहणम् । 'ऋन्नेभ्यः' इत्यतो डीबित्यनुवतते । स्त्रियामित्यधिकृतम् । तदाह-यजन्तादिति । यद्यपि 'टिड्ढाणज्' इति पूर्वसूत्र एव यग्रहणं कर्तुमुचितम् । 'तथापि 'प्राचां ष्फ तद्धिते' इत्युत्तरसूत्रे या एवानुवृत्तये पृथक् सूत्रमिति भावः । अकारलोपे कृते इति । गार्गीत्युदाहरणं वक्ष्यति । गर्ग. स्थापत्यं स्त्री इत्यर्थे 'गर्गादिभ्यो य इति यज , आदिवृद्धिः, 'यस्येति च' इति गकारादकारस्य लोपः । गार्यशब्दात् डीपि 'हलस्तद्धितस्य' इति यकारलोपात् परत्वात् 'यस्येति च' इति यकारादकारस्य लोपे कृते सति प्रक्रिया वक्ष्यत इत्यर्थः । हलस्त द्धिप्तस्य । हल इति दिग्योगे पञ्चमी। परस्येत्यध्याहार्यम् । 'यस्येति च' इति सूत्रात् ईतीत्यनुवर्तते, 'सूर्यतिष्यागस्त्य' इत्यतः 'उपधाया' इति, 'य' इति षष्ठयन्तं च, 'ढे लोपोऽकद्रवाः' इत्यतः 'लोप' इति च । तदाह-हलः परस्येत्यादिना। अकार. लोपात् प्रागेव यकारलोपो न सम्भवति, अकारे सति यकारस्य ईकारपरकत्वाभा. वात् । ननु कृते अकारलोपे कथं यकारस्य उपधात्वम् । नच अल्लोपस्य स्थानिवत्त्वं शङ्कयम् , यलोपविधौ तनिषेधादिति चेत्, न-यलोपे कर्तव्ये अल्लोपस्याभीय. त्वेनासिद्धतया यकारस्य उपधात्वसम्भवात् । उपधाग्रहणाननुवृत्तौ तु अल्लोपल्या. सिद्धत्वाद्यकारस्य ईकारपरकत्वाभावात् लोपो न स्यात् । यदा तु सूत्रारम्भसाम.
देिवाकारव्यवधानेऽपि यकारस्य लोपः सम्भवतीत्युच्यते, तदा उपधाग्रहणानुवृत्ति. मस्तुि । गागीति । इह 'गोत्रं च चरणैः सह' इति जातित्वेऽपि 'जातेरस्त्रीविषयात् इति न ङीष् , योपधत्वात् ।
अनपत्याधिकारेति । 'तस्यापत्यम्' इत्यपत्याधिकारविहितभिन्न यजन्तान डीबिति वक्तव्यमित्यर्थः । द्वैप्येति । द्वीपे भवेति विग्रहे 'द्वीपादनुसमुद्रं यम्' इति यञ्। आ. विधुद्धिः । 'यस्येति च' टापि, सवर्णदीर्घः। अस्य यज्ञः अपत्याधिकारविहितत्वाभा
For Private and Personal Use Only