________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५ ]
बालमनोरमासहिता ।
पञ्चतयी । आक्षिको । लावणिकी । यादृशी । इत्वरी । ' ताच्छीलिके णेऽपि' ( प ६८ ) । चौरी | 'नव्हनजीकक्ख्युस्तरुणतलु नानामुपसङ्ख्यानम्' ( वा २४२५ ) स्त्रैणी । पौंस्नी । शाक्ती की । आढ्यङ्करणी । तरुणी - तलुनी । ( ४७१) यञश्च ।
'प्रमाणे ' द्वयसदनमा त्रचः । ङीप् । पञ्चतयोति । पञ्च अवयवा यस्या इति विप्रहः । 'सङ्ख्याया अवयवे तयप्' ङोप् । प्राक्षिकीति । अक्षैदव्यतीति विग्रहः । 'तेन दीव्यति खनति जयति जितम्' इति ठक्, आदिवृद्धिः, 'यस्येति' च' इत्यकारलोपः । आक्षिकशब्दात् ङीप्, 'यस्येति च' । लावणिकोति । लवणं पण्यमस्या इति विग्रहः । 'लवणाट्ठञ', 'ठल्येकः', आदिवृद्धिः, 'यस्येति च', लावणिकशब्दात् ङीप्, 'यस्येति च' ठेत्येव सिद्धे ठक्ठोः पृथग्ग्रहणं तु उनो जिउस्य च व्यावृत्यर्थम् । दण्डोऽस्त्यदण्डिका 'अत इनिठनौ' काश्यां भवा काशिका 'काश्यादिभ्यष्ठञजिठौ' इति त्रिठः । यादृशीति । 'त्यदादिषु दृशः' इति यच्छब्दे उपपदे कञ्, 'आ सर्वनाम्नः' इति यच्छब्दस्याकारः ङीप्, 'यस्येति च । इत्वरीति । 'इण् गतौ' 'इण्नशजिसर्तिभ्यः क्करप' 'हस्वस्य पिति कृति' इति तुक्, इत्वरशब्दात् ङीप्, 'यस्येति च ' 'स्थेशभास' इति वरचो व्यावृत्तये ककारानुबन्धग्रहणम् । 'विन्यस्तमङ्गलमहौषधिरीश्वरायाः " इति भारविः । 'सैनमीश्वराप्रदह' इति वेदे । क्करपि अन्यतरानुबन्धेनैव वरचो व्यावृत्तिसिद्धेः अनुबन्धद्वयोपादानं स्पष्टार्थम् । ईश्वरी तु ईश्वरशब्दात् ईश्वरस्य स्त्रीति पुंयोगे ङीष् । अथवा 'अश्नोतेराशुकर्मणि वरटू च' इति वरडन्तात् टित्वात् ङीप् । यद्वा 'आतो मनिन्कनिञ्चनिपश्च' 'अन्येभ्योऽपि दृश्यते' इति क्वनिपि वनिपि च 'वनो र च' इति ङीब्रौ । 1
३६३
I
ताच्छीलकेऽपीति । तच्छीले भवस्ताच्छीलिकः । तच्छीलार्थक इति यावत् । तस्मिन् प्रत्यये सति तदन्तादपि ङीप् भवतीत्यर्थः । ज्ञापकस्सिद्धमेतत् । तथाहिशीलमित्यनुवृत्तौ 'छत्रादिभ्यो णः' इति विहिते णप्रत्यये अण्कार्ये भवति, 'कार्मस्ताच्छील्ये' इति ज्ञापकात् । कर्म शीलमस्येति विग्रहे छत्रादित्वात् णप्रत्यये, 'नस्तद्धिते' इति टिलोपे, कार्म इति भवति । नतु 'अन्' इति सूत्रेण अण्यन् प्रकृत्या स्यादित्यर्थकेन प्रकृतिभाव इति तदर्थः । अत्र अणि विहितस्य प्रकृतिभावस्य णप्रत्यये परतः प्रतिषेधात् ताच्छीलिके णप्रत्यये अण्कायं विज्ञायते । अतस्ताच्छीलिकण प्रत्ययान्तादण्कार्यं ङीप् भवतीति भावः । चौरीति । चुरा शीलमस्य इति विग्रहः । छत्रादित्वात् णः, आदिवृद्धिः 'यस्येति च' चौरशब्दात् ङीपि, 'यस्येति च' । नञ्नञ् । नञ् स्रञ्, ईक्क्, ख्युन्, तरुण, तलुन एतेषामपि ङीब्विधौ वचनं कर्तव्यमित्यर्थः । नजादयश्चत्वारः प्रत्ययाः, अतस्तदन्तविधिः । स्त्रैणी पौंस्नीति । 'स्त्रीपुंसाभ्याम्' इति ननौ । तत्र स्त्रीशब्दान्ननि, आदिवृद्धिः, णत्वम् ङीप्, 'यस्येति च' ।
For Private and Personal Use Only
"