________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता ।
३६१
-
स्वाच्च ही प्राप्तः । यासुटो ङित्वेन 'लाश्रयमनुबन्धकार्य नादेशानाम्' ( प ७०) प्रोक्तमधीते आपिशला ब्राह्मणीत्यत्रापि न डीम् । तत्र हि आपिशलिना प्रोक्तमि. त्यर्थे 'तेन प्रोक्तम्' इत्यणि आपिशलशब्दः । आपिशलमधीते इत्यर्थे 'तदधीते तद्वेद' इत्यणि 'प्रोक्ताल्लुक्' इति लुप्ते स्त्रियामदन्तत्वाट्टापि आपिशलेति रूपम् । अनु. पसर्जनादित्यस्य प्रातिपदिकविशेषणत्वे प्रोक्ताणन्तस्यानुपसर्जनत्वात् स्त्रियां वर्तमा. नत्वाच अणन्तत्वनिबन्धनो डीप दुर्वारः स्यात् । तस्य च श्रुतटिदायन्वये तु प्रोता. गः उपसर्जनत्वान्न दोषः । अध्येत्रण तु लुप्तः, अणो योऽकारः इति व्याख्यानेन वर्णा. अयतया प्रत्ययलक्षणाभावात् । नच 'स्त्रियाम्' इत्यस्य श्रुतटिदादिविशेषणत्वात् प्रोकाणच स्त्रियामवर्तनादेव न डीपः प्रसक्तिरिति वाच्यम् , ज्ञापिते तदन्तविधौ प्राधान्यात् 'स्त्रियाम्' इत्यस्य कीप्रकृतिविशेषणताया एवं उचितत्वात्, अन्यथा अनुपसर्जनाधिकारवैयर्थ्याच्च । अतएव धीवानमतिक्रान्ता अतिधीवरीत्यादि सिद्धमित्यलम्।
स्यादेतत्-'वच परिभाषणे । अस्मात् कर्मणि लट्, 'लुटः सद्वा' इति तस्य शानजादेशः, 'स्यतासी लुलुटोः' इति स्यः, कुत्वषत्वे, आने मुक्, णत्वम् , टाप् , वक्ष्यमाणेति रूपम् । अत्र लडादेशस्य स्थानिवत्त्वेन टिस्वादुगित्वाच 'टिटडढाणम्' इति 'उगितश्च' इति च छोप प्राप्नोति । नच स्थानिनो लटष्टकारस्य ऋकार. स्य च इत्वाश्रयणात् डीविधेरल्विधित्वादनल्विधाविति निषेधः शङ्कयः, 'घुमास्थागापाजहातिसां हलि' इति क्ङिति विहितस्य ईत्त्वस्य 'न ल्यपि' इति निषेधेन लिङ्गेन अनुबन्धकायें अनल्विधाविति निषेधाभावज्ञापनात् । अनुबन्धकार्येऽप्यनल्विधाविति निषेधप्रवृत्तौ हि क्त्वादेशस्य ल्यपः कित्त्वाप्रसक्तेस्तस्मिन् परतः ईत्व. स्याप्रसक्त्या तनिषेधवैयर्थ्यं स्पष्टमेव । अतो वक्ष्यमाणेत्यत्र स्थानिवत्वेन शानचष्टित्त्वादुगित्वाच्च कीप दुर्वार इत्याशङ्कय परिहरति-वक्ष्यमाणेत्यादिना । वक्ष्यमाणे. त्यत्र टित्त्वादुगित्वाच्च ङीप प्राप्तो न भवतीत्यन्वयः। कुतो नेत्यत आह-यासुट इत्यादि ज्ञापनादित्यन्तम् । 'यासुट् परस्मैपदेषूदात्तो डिच्च' इति लिङादेशानां तिप्, तस्, झि इत्यादिपरस्मैपदानां यासुडागमस्य डित्वं विहितम् । 'यदागमाः' इति न्यायेन यासुडागमो लिङ्गादेशावयवः । ततश्च स्थानिवत्त्वेनैव ङित्त्वसिद्धेर्यासुटस्तद्विधिवैयर्थं स्यात् । अतः 'लाश्रयमनुबन्धकार्यमादेशानां न' इति विज्ञायते । ततश्च वक्ष्यमाणेत्यत्र लुडादेशस्य शानचः टिदुगित्कायें डीपि कर्तव्ये स्थानिवत्त्वाभावान्न लीवित्यर्थः। ननु 'लाश्रयमनुबन्धकार्यमादेशानां न' इति ज्ञापनेऽपि ब्रूतादित्यत्र 'अव ईद इति पितो विधीयमान ईडागमो दुर्वारः। तस्य तिबाश्रयत्वेऽपि लाश्रयस्वाभावेन तस्मिन् कर्तव्ये तातडः स्थानिवत्त्वेन पित्त्वस्य निर्वाधत्वादित्यस्वरसा
For Private and Personal Use Only