________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५ ]
बालमनोरमासहिता ।
૩૫૭
विशेषणम् । न तु द्वैषयोरसम्भवात् । नाप्यन्येषाम् अव्यभिचारात् । स्वशब्दस्त्वनुपसर्जनमात्मीयवाची अकजईः । अर्थान्तरे तु न स्त्री । संज्ञोपसर्जनीभूतस्तु
,
स्वस्या इति विग्रहे 'निरादयः क्रान्ताद्यर्थे पञ्चम्या' इति समासे सुब्लुकि, 'गोस्त्रियो:' इति हवे, टापि, सुपि, स्वार्थिके कप्रत्यये, 'केऽण:' इति हस्वे, पुनष्टापि, नि. स्स्वकाशब्दः । एतद्द्वयमेव 'भस्त्रैषा' इति स्वशब्दस्य उदाहरणम् । आत्मीयायां तु स्वशब्दो न संज्ञाभूतः, नाप्युपसर्जनाभूत इति नोदाहरणमित्यर्थः । कुत इत्यत आहइह हीति । इह 'भस्त्रैषा' इति सूत्रे 'उदीचाम्' इति पूर्वसूत्रात् आतः स्थाने इत्यनुवृत्तम्, तच स्वशब्दस्यैव अतो विशेषणम् । एवं च स्वशब्दस्य आत्स्थानिकस्य अत इद्वा स्यादिति लभ्यते । एतद्विशेषविवक्षयैव एषामत इद्वा स्यादिति विवरणवाक्ये आतः स्थाने इत्यस्यानुवृत्तिर्न प्रदर्शितेति भावः । नतु द्वैषयोरिति । द्वा एषा इत्येतयोस्तु विषये आतः स्थान इति न सम्बध्यत इत्यर्थः । कुत इत्यत आहअसम्भवादिति । एषा द्वेति सर्वाद्यन्तर्गगत्यदादित्वप्रयुक्तसत्वात्व निर्देशेन सर्वनामत्वावश्यकत्वादकच् । तदकारस्य आत्स्थानिकत्वस्याप्रसक्तेरित्यर्थः । नाप्यन्येषामिति । भस्त्राजाज्ञाशब्दानामपि मातः स्थान इति विशेषणं नेत्यर्थः । कुत इत्यत आहश्रव्यभिचारादिति । भस्त्राजाज्ञाशब्दानां सर्वनामत्वाभावेना कजन तथा कप्रत्ययान्ततया तेषु 'केऽणः' इति हस्वसम्पन्नस्य अतः आत्स्थानिकत्वनियमेन तद्विशेषणवैयर्थ्यादित्यर्थः ।
ननु आतः स्थाने इत्यनुवृत्तम् स्वशब्दस्य अतो विशेषणमस्तु तावता आत्मीयाय स्विका इत्यत्र इत्त्वविकल्पशङ्कायाः किमायातमित्यत आह-स्वशब्दस्त्विति । अनुपसर्जनात्मीयवाची स्वशब्दस्तु सर्वनामत्वादकजर्हः । अतस्तदकारस्य आत्स्थानिकत्वाभावान्न प्रकृतसूत्रेणेत्वविकल्पशङ्का किन्तु 'प्रत्ययस्थात्' इति नित्यमेव इत्वमित्यर्थः । ननु स्वशब्दस्य आत्मात्मीयज्ञातिधनवाचिनः आत्मीयायामुदाहरणत्वाभावेऽपि आत्मज्ञातिधनवाचिनस्तस्य उदाहरणत्वसम्भवात् स्वशब्दग्रहणं संज्ञोपसर्जनार्थमित्यनुपपन्नमित्यत आह-प्रर्थान्तरे तु न स्त्री इति । आत्मज्ञातिधनेषु स्वशब्दो न स्त्रीलिङ्गः । उदाहृतकोशरीत्या आत्मज्ञातिवाचिनः स्वशब्दस्य नित्यपुंलि - ङ्गत्वात् धनवाचिनस्तस्य पुंनपुंसकलिङ्गत्वाच्चेत्यर्थः । तथा च टापि परे इत्यस्याभावान्नोदाहरणत्वप्रसक्तिः । ' प्रत्ययस्थात्' इत्यतः आपीत्यनुवृत्तेरिति भावः । इदमुपलक्षणम् । आत्मनि वाच्ये स्वशब्दस्य सर्वनामत्वेन अकजर्हतया तदकारस्य आत्स्थानिकत्वाभावाच्चेत्यपि द्रष्टव्यम् । ननु सञ्ज्ञोपसर्जनीभूतस्यापि स्वशब्दस्य कथमुदाहरणत्वम् ? तस्याप्यकचि तदकारस्य आत्स्थानिकत्वाभावादित्यत आहसन्चोपसर्जनीभूतस्त्विति । सम्झोपसर्जनीभूतस्य स्वशब्दस्य असर्वनामतया अकजनई
For Private and Personal Use Only
•