________________
Shri Mahavir Jain Aradhana Kendra
३५८
सिद्धान्तकौमुदी
[ स्त्रीप्रत्यय
W
कप्रत्ययान्तत्वाद्भवत्युदाहरणम् । एवं चात्मीयायां स्विका । परमस्विकेति नित्यमेवेत्वम्, निर्भत्रका - निर्भस्त्रिका । एषका एषिका। कृतषत्वनिर्देशान्नेह विकल्पः, एतिके - एतिकाः । अजका - अजिका । ज्ञका-ज्ञिका । द्वके-द्विके । निःस्वका निःस्विका । ( ४६७) अभाषितपुंस्काच्च ७|३|४८ ॥ एतस्माद्विहितस्य आतः त्वेन स्वशब्दात् सुबन्तात् स्वार्थिके कप्रत्यये, सुब्लुकि पुनष्टापि, 'केऽण:' इति हस्वा पन्नस्य अतः आत्स्थानिकतया भवत्युदाहरणत्वमित्यर्थः । नचान्तर्वर्तिसुपः परष्टाबिति शङ्कयम्, केन व्यवधानादिति भावः । तदेवम् 'भस्त्रैषा' इत्यत्र आतः स्थाने इत्यनुवृत्तस्य स्वशब्देऽन्वयलाभात् स्वशब्दावयवस्य आत्स्थानिकस्य अत इवा स्यादिति लब्धम्, तस्य प्रयोजनमाह - एवं चेति । उक्तरीत्या स्वशब्दे आत्स्थानिकस्यैवातः इत्त्वविकल्पलाभात् आत्मीयायां स्वशब्दस्य सर्वनामत्वादकचि तदकास्य आत्स्थानिकत्वाभावादित्वविकल्पाप्रवृत्तौ 'प्रत्ययस्थात्' इति नित्यमेवेत्यमित्यर्थः ।
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
तदेवं प्रत्युदाहरणान्युक्त्वा उदाहरणान्याह -निर्भस्त्रकेत्यादि । भस्त्राया निष्क्रान्तेति विग्रहे 'निरादयः क्रान्ताद्यर्थे' इति समासे, 'गोस्त्रियोः' इति हस्वत्वे, पुन'टापि, समासात् सौ, कप्रस्यये, 'केऽण:' इति हस्त्रे, निर्भस्त्रकशब्दात् पुनष्टापि, सव
दीर्घे, निर्भस्त्रकाशब्दः । तत्र 'प्रत्ययस्थात्' इति नित्यमित्त्वे प्राप्ते अनेन इत्त्वविकल्पे निर्भस्त्रिका निर्भस्त्रकेति रूपद्वयम् । केन व्यवधानान्न सुपः परष्टाबिति भावः । एषका एषिकेति । अकचि एतकदूशब्दात् सुः । 'तदोः सः सौ' इति सत्वम्,
D
त्वम् त्यदाद्यत्वम्, पररूपम् टाप, 'प्रत्ययस्थात्' इति नित्यमित्त्वं बाधित्वा इत्त्वविकल्प इति भावः । ननु अकचि एतकदशब्दात् स्त्रियामौजसादिषु एतिके एतिका: इत्यादौ नित्यमित्वमिष्यते । तद्बाधित्वा अनेन इत्त्वविकल्पः स्यादित्यत आह - कृतषत्वेति । 'भस्यैतज्ज्ञास्वा' इति वक्तव्ये एषेति कृतषत्वनिर्देशात् औजसादिषु षत्वाभावान्नेत्त्वविकल्प इत्यर्थः । अजका अजिकेति । अजाशब्दात् कः, हस्वः, पुनष्टाप्, सवर्णदीर्घः इत्वविकल्पः । ज्ञका शिकेति । ज्ञाधातोः 'इगुपधज्ञाप्रीकिरः कः " इति कः, 'आतो लोप इटि च' इत्याल्लोपः । स्त्रियामदन्तत्वाद्वाप्, सवर्णदीर्घः । ज्ञाशब्दात् सुबन्तात् क', सुब्लुक्, 'केऽणः' इति ह्रस्वः, पुनष्टाप्, सवर्णदीर्घः, इवविकल्प इति भावः । द्वके द्विके इति । अकचि द्वकिशब्दात् स्त्रियामौडि, त्यदाद्यत्वम् पररूपम्, टाप् इस्वविकल्पः, औश्शी, आद्गुणः । निःस्त्रका निःस्विकेति । स्वस्याः निष्क्रान्तेति विग्रहः । 'निरादयः' इति समासः । उपसर्जनहरूवः, टाप्, सुपि कः, सुब्लुक, कप्रत्ययान्तात् पुनष्टापि सवर्णदीर्घः, इत्त्वविकल्प इति भावः । श्रभाषितपुंस्काच्च । 'उदीचामातः स्थाने' इत्यनुवर्तते, अत हृदिति च । अभा
"
1
•
For Private and Personal Use Only