________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता।
३५५
-
तदन्तविधिनैव सिद्ध नम्पूर्वाणामपीति स्पष्टार्थम् । भस्त्राप्रहणमुपसर्जनार्थम् । अन्यस्य तूत्तरसूत्रेण सिद्धम् । एषा द्वा एतयोस्तु सपूर्वयो त्वम् । अन्तर्वर्तिनी वि. भस्त्रैषाजाज्ञाद्वास्वानामिति विवक्षितमिति भावः । एषामिति। भस्त्रादीनामित्यर्थः । अत इद्वेति । पूर्वसूत्रादुदीचांग्रहणस्य 'प्रत्ययस्थात्' इति सूत्रात् इदित्यस्य चानुवृत्ते. रिति भावः । नन्वाङ्गत्वात्तदन्तविधौ भस्त्रादिशब्दान्तानामिति लभ्यते, व्यपदेशिव. त्वेन केवलानामपि लभ्यते । एवं च नपूर्वाणां तद्भिन्नपूर्वाणां केवलानां च सिद्ध नसपूर्वाणामपीति व्यर्थमित्यत आह-तदन्तविधिनैवेति । ननु तदन्तविधिना भस्त्रादिशब्दानां नपूर्वाणामनअपूर्वाणां च प्राप्तौ, नअपूर्वाणामेवेति नियमाय नम पूर्वग्रहणम् । तथा सति केवलानां भस्त्रादिशब्दानां ग्रहणव्यावृत्तिः स्यादित्यपिशब्द इति व्याख्यातुमुचितमिति चेत्, न। एवं सति निर्भस्त्रिकेत्याथसिद्धेः। तस्मात् नपूर्वाणामिति स्पष्टार्थमेवेति भाष्ये स्पष्टम् । ननु भस्त्राशब्दस्य नित्यस्त्रीलिङ्गतया 'अभाषितपुंस्काच' इत्युत्तरसूत्रेणैव इत्वविकल्पसिद्धेरिह भस्त्राग्रहणं व्यर्थमि. त्यत आह-मस्त्राग्रहणमुपसर्जनार्थमिति । 'निर्भस्त्रिका इत्युपसर्जनत्वे त्रिलिङ्गतया भाषितस्कत्वेन तत्र 'अभाषितपुंस्काच' इत्यस्य अप्रवृत्तेरिति भावः । अन्यस्य स्विति । उपसर्जनादन्यस्य भस्त्राशब्दस्य तु भस्त्रिका परमभस्त्रिकेत्यत्र नित्यस्त्रीलिङ्गन्तया 'अभाषितपुंस्काच्च' इत्युत्तरसूत्रेणैव पाक्षिकमित्त्वं सिद्धम् । अतः 'भस्त्रैषा' इत्यत्र भस्त्राग्रहणं तदर्थ न भवतीत्यर्थः।
ननु भनेषका, परमैषका, अद्वके, परमद्वके इत्यत्रापि पाक्षिकमेतदित्त्वं स्यादि. त्यत आह-एषा द्वेति । एषा द्वा एतयोस्तु पूर्वपदसहितयोरिदं पाक्षिकमित्त्वं नेत्यर्थः । कुत इत्यत आह-अन्तर्वतिनीमिति । 'इदाप्यसुपः' इत्यनुवर्तते । इह तु टाप सुपः पर इति भावः । ननु टावत्र सुपः परो न भवति। तथाहि-एतच्छब्दस्य टेः प्राक् 'अव्ययसर्वनाम्नाम्' इत्यकचि, एतकदशब्दात् सौ 'तदोः सः सौ' इति तकारस्य सत्वे, 'आदेशप्रत्यययोः' इति षत्वे, त्यदाद्यत्वे, पररूपे, स्त्रियामादन्तत्वात् टापि, सवर्णदीर्घे, हल्ड्यादिलोपे, एषकेति रूपम् । ततः न एषकेति विग्रहे नन्तत्पुरुषे कृते, 'नलोपो नजः' इति नमो नकारस्य लोपे, 'तस्मान्नुडचि' इति नुटि, अनेषकेति रूपम् । तथा परमा एषकेति कर्मधारये, परमेषकेति रूपम् । अत्र सौ परे प्रवृत्तत्यदाद्यत्वसिद्धमदन्तत्वमाश्रित्य प्रवृत्तष्टाप् कथं सुपः परः स्यात् । नच नन्तत्पुरुषे सोः सामासिके लुकि सति, सत्वत्यदाद्यत्वटानिवृत्ती, समासात् पुनः सौ, सत्वत्यदायत्वटाप्सु कृतेषु, हल्ङ्यादिलोपे, अनेषकेत्यत्र समासात् प्राक् प्रवृत्तात् सुपः पर एवं याबिति वाच्यम् , सामासिकलुगपेक्षया हल्डयादिलोपस्यैवान्तरङ्गत्वात् प्रवृत्तेः। ततश्च लुप्तेऽपि सौ प्रत्ययलक्षणसत्वेन निमित्तानपायात् पूर्वप्रवृत्तसत्वत्यदायत्वटापां निवृ.
For Private and Personal Use Only