________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५४
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
साङ्काश्यिका । यक इति किम् । अश्विका । स्त्रीप्रत्यय इति किम् । शुभं याती. ति शुभंयाः । अज्ञाता शुभंयाः। शुभंयिका । 'धात्वन्तयकोस्तु नित्यम्' (वा ४५३६ ) । सुनयिका। सुपाकिका । (४६६) भस्त्रषाजाज्ञाद्वारवा नपू. र्वाणामपि ७३४॥ स्वेत्यन्तं लुप्तषष्ठीकं पदम् । एषामत इद्वा स्यात् । हस्वः, पुनष्टाए , इत्त्वविकल्प इति भावः । साङकाश्यिकेति । सङ्गाशेन निर्वृत्तं नगर साझाश्यम् । 'वुञ्छणकठच्' इत्यादिना साङ्काशादिभ्यो ण्यः, मादिवृद्धिः, 'यस्येति च' इत्यकारलोपः । साङ्काश्यशब्दात् भवार्थे 'धन्वयोपधावु' अकादेशः, 'यस्येति च' इत्यकारलोपः, टाप् , 'प्रत्ययस्थात्' इति नित्यमित्वम् । इह यकारादकारस्य आकारस्थानिकत्वाभावादित्वविकल्पो न भवतीति भावः । ननु स्त्रीबोधकस्य अतः इद्वा स्यादित्येवास्तु, आत इति मास्तु । साडाश्यकाशब्दे यकारादकारस्य वुजादेशावयवत्वेन स्त्रीबोधकत्वाभावादिति चेत् , तात इति स्पष्टार्थमित्याहुः ।
अश्विकेति । अचाशब्दात् कः, 'केऽणः' इति हस्वः, पुनष्टाप् , अवकाशब्दः । अत्र अकारस्य आकारस्थानिकत्वेऽपि यकपूर्वकत्वाभावादित्त्वविकल्पो न, किन्तु 'प्रत्ययस्थात्' इति नित्यमित्त्वमिति भावः । स्त्रीप्रत्यय इति किमिति । यकपूर्वाया इति स्त्रीलिङ्गनिर्देशलब्धं स्त्रीप्रत्ययस्येति किमर्थमिति प्रश्नः । शुभंयिकेति । शुभमिति मान्त. मव्ययम् । तस्मिन्नुपपदे 'या प्रापणे' इति धातोः 'अन्येभ्योऽपि दृश्यते' इति विच शुभयाशब्दात् स्वाथे कः 'केऽणः' इति हस्वः, टाप, शुभंयकाशब्दः। अत्र यकारा. दकारस्य धात्ववयवस्य स्त्रीवाचकत्वाभावादित्त्वविकल्पो न, किन्तु 'प्रत्ययस्थात्' इति नित्यमेवेत्त्वमिति भावः । 'यकपूर्व धात्वन्तप्रतिषेधः इति वातिकमर्थतः संगृ. हाति-धात्वन्तयकोस्तु नित्यमिति । यश्च कश्चेति विग्रहः । धात्वन्तयकारककारयोरु. परि विद्यमानस्य अकारस्य नित्यमित्त्वम् , न तु विकल्प इत्यर्थः । सुनयिकेति । णीज. धातोः पचायच् । 'सार्वधातुकार्धधातुकयोः' इति गुणे अयादेशे नयशब्दः । सुशोभना नयः यस्याः सा सुनया ततः स्वाथे कः, 'केऽणः' इति हस्वः पुनष्टाप् , सुनयकाशब्दः । अत्र यकारस्य धात्वन्तत्वात् ततः परस्याकारस्य नेत्वविकल्पः, किन्तु 'प्रत्ययस्थात्' इति नित्यमित्त्वमिति भावः । सुपाकिकेति । पच धातोलि 'चजोः कुपिण्ण्यतो इति चकारस्य कुत्वे उपधा वृद्धौ पाकशब्दः। सुशोभनः पाको यस्याः सा सुपाका । स्वार्थे कः । 'केऽणः' इति हस्वः, पुनष्टाप् , सुपाककाशब्दः। अत्र ककारस्य धात्व. न्तत्वात् ततः परस्याकारस्य नेत्वविकल्पः, किन्तु 'प्रत्ययस्थात्' इति नित्यमित्व. मिति भावः।
भस्त्रैषा । यकपूर्वत्वाभावात् 'उदीचाम्' इत्यप्रासौ वचनमिदम् । स्वेत्यन्तमिति । भस्त्रा, एषा, अजा, ज्ञा, द्वा, स्वा एषां षण्णां द्वन्धः । ततः षष्ट्या आर्षो लुक् ।
For Private and Personal Use Only