________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५ ]
बालमनोरमासहिता ।
त्रेत्वबाधनार्थंमकारस्यैव पक्षेऽकारः । सूतिका - सूतका इत्यादि । ( ४६५) उदीचामातः स्थाने यकपूर्वायाः ७ | ३ | ४६ ॥ यकपूर्वकस्य स्त्रीप्रत्ययाकारस्य स्थाने योऽकारस्तस्य कात्पूर्वस्येद्वा स्यादापि परे । 'केऽण:' (सू ८३४ ) इति ह्रस्वः । आर्यका – आर्यिका । चटकका - चटकिका | आतः किम् । साङ्काश्ये भवा
1
M
1
शार्ङ्गरवादित्वात् ङीनि, स्वार्थिके कप्रत्यये, 'केऽणः' इति ह्रस्वे, टापि,, पुत्रिकाशब्दः । अत्र इकारस्य इत्त्वविकल्पविधौ पुत्रिका पुत्रीकेति इन्मध्यः ईन्मध्यश्च स्यात् । अस्वविधौ तु पुत्रका पुत्रिकेति अकारमध्यः इकारमध्यश्च भवतीति भावः । ननु सूतका शब्दे वृन्दारकाशब्दे च कात्पूर्वस्याकारस्य अकारविधिः किमर्थमित्यत आहअन्यत्रेति । सूतकाशब्दे वृन्दारकाशब्दे च ' प्रत्ययस्थात्' इति नित्यमित्ये प्राप्ते तद्विकल्पार्थमित्यर्थः । 'धून् प्राणिगर्भविमोचने' धात्वर्थेनोपसङ्ग्रहादकर्मकः । 'गत्यर्थाकक' इत्यादिना कर्तरि क्तः, टापू, स्वार्थिकः कः केऽण:' इति ह्रस्वः, पुनष्टाप् । अकारस्य त्वाभावपक्षे 'प्रत्ययस्थात्' इति इत्वम् । वृन्दमस्यास्तीति मत्वर्थे 'शृङ्गवृन्दाभ्यामारकनू' इति आरकन्प्रत्ययः । अमरेण तावत् देवतावाची वृन्दारकशब्द: 'अमरा निर्जरा देवा:' इत्यादिना पुंलिङ्गेष्वनुक्रान्तः । रूपिवाची मुख्यवाची च त्रिलिङ्गः । 'त्रिषूत्तरे' इत्युपक्रम्य 'वृन्दारकौ रूपिमुख्यौ' इत्यमरः । स्त्रियां टाप् । अत्राप्यकारस्य अत्त्वाभावपक्षे इत्त्वम् ।
+
३५३
उदीचामातः । 'प्रत्ययस्थात्' इति सूत्रमनुर्तते । यश्च कश्च यकौ तौ पूर्वी यस्या इति विग्रहः । यति वर्णग्रहणम् अकारावुच्चारणार्थे । यकपूर्वाया इत्येतत् आत इत्यस्य विशेषणम् । तेन अर्थगतं। स्त्रीत्वमाकारे आरोप्य यकपूर्वाया इति स्त्रीलिङ्गनिर्देशः । तेन आकारस्य स्त्रीवाचकत्वं लभ्यते । तदाह - यकपूर्वस्येत्यादिना ॥ 'उदीचां ग्रहणं विकल्पार्थमेव । नतु देशतो व्यवस्थार्थम्' इति 'न वेति विभाषा' इति सूत्रे भाष्ये स्पष्टम् । नच ' षष्ठी स्थानेयोगा' इत्येव सिद्धेरिह स्थानेग्रहणं व्यर्थमिति वाच्यम्, अनुवादे परिभाषाणामनुपस्थितेः । तत्र च इदमेव स्थानेग्रहणं ज्ञापकम् । अत एव 'वृद्धिर्यस्याचामादिस्तद्वृद्धम्' इत्यत्र यस्यादिः वृद्धिरित्यनुवादे इक्परिभाषा न प्रवर्तते । तत्प्रवृत्तौ तु शालाशब्दस्य वृद्धसंज्ञा न स्यात्, शकारादाकारस्य इक्स्थानिकत्वाभावात् । ततश्च शालीय इति 'वृद्धाच्छः' इति छः न स्यात्, औपगवीय इत्यादावेव स्यादित्यलम् । केऽण इति ह्रस्व इति । आर्याशब्दात् स्वार्थिके
•
प्रत्यये यकाराकारस्य 'केऽण:' इति ह्रस्व इत्यर्थः । पुनष्टापि आर्यकाशब्दः । तत्र यकारादकारस्य आकारस्थानिकत्वादित्त्वविकल्पः । ' प्रत्ययस्थात्' इति नित्यस्य इत्त्वस्यापवादः । तदाह - आर्यका आर्थिकेति । यकारपूर्वस्य उदाहरणमिदम् । अथ ककारपूर्वस्य उदाहरति- चटकका चटकिकेति । चटकाशब्दात् स्वार्थे कः, 'केऽणः' इति
२३ बा०
For Private and Personal Use Only