________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
-
-
अन्यत्र वर्णिका । 'वर्तका शुकुनी प्राचाम्' (वा ४५३३ )। उदीची तु वर्तिका । 'भष्टका पितृदेवत्यै' (वा ४५३४ )। अष्टिकान्या । 'सूतकापुत्रि. कावन्दारकाणां वेति वक्तव्यम्' ( वा ०५३५)। इह वा अ इति छेदः । कारपूर्वस्याकारादेशो वेत्यर्थः । तेन पुत्रिकाशन्दे कोनः इवर्णस्य पक्षेऽकारः । अन्य. अकादेशः, णिलापः, टार। अन्यत्रेति । तान्तवादन्यत्र वर्णकेति इत्त्वमित्यर्थः । वर्णिका स्तोत्रीत्यर्थः । वर्णिकेति ग्रन्थविशेषस्य संज्ञा वा । वर्तका शकुनौ प्राचामिति। इदमपि वातिकम् । शकुनिः पक्षी, तत्र गम्ये प्राची मते वर्तकेति भवति इत्त्वं न भवतीत्यर्थः । प्राचाङ्ग्रहणस्य प्रयोजनमाह-उदीचा खिति । उदीचा मते तु शकुनो गम्ये वार्तिकेति इत्त्वं भवतीत्यर्थः। वर्तयतेण्वुल् , अकादेशः, णिलोपः, स्वार्थ का, टाए । 'कोयष्टिकष्टिभिको वर्तको वार्तिकादयः इत्यमरः । शकुनेरन्यत्र तु नित्यमेवे. त्वम् । अष्टका पितृदेवत्ये इति। इदमपिवार्तिकम्। पितरशता देवताश्च पितृदेवताः तदर्थे पितृदेवत्यम् । देवतान्तात् तादथ्ये यत्' इति यत् । पित्रथें कर्मणि वाक्ये अष्टफेति भवति 'प्रत्ययस्थात्' इति इस्वं नेत्यर्थः । अनन्ति पित्र] बाह्मणाः यस्यामिति विग्रहे 'अश भोजने इत्यस्मात् 'इष्यशिभ्यां तकन्' इति तकन् प्रत्ययः, as आदिना शस्य षः, तकारस्य ष्टुत्वेन टः, अष्टकशब्दात् टाप । अष्टिकान्येति । अष्टो अध्यायाः परिमाणमस्या अष्टिका पाणिनीयाष्टाध्यायी, 'संख्यायाः अतिशदन्तायाः कन्' इति सूत्रेण अष्टौ इति सुबन्तात् कन् प्रत्ययः, सुबन्तात्तद्धितोत्पत्तेः सिद्धान्त यिष्यमाणत्वात् । ततस्तद्धितान्तत्वेन प्रातिपदिकत्वात् 'सुपो धातुप्रातिपदिकयो। इति जसो लुकि निमित्तापायात् अष्टन आत्वनिवृत्तौ, अन्तर्वर्तिनी विभक्तिमाश्रित्य पदत्वात्रकारलोपे, अष्टकशब्दात् टापि 'प्रत्ययस्थात्' इति इत्त्वं भवत्येव । नचान्तर्व. तिसुपः परत्वं टापः शवयम् , ककारेण व्यवधानात् । असुपः इत्यस्य बहुपरिमाजका नगरी इत्यत्र अव्यवहिते सुपः परे टापि चरितार्थत्वात्। अत एव 'क्षिपकादीनां इति निषेधोऽर्थवान् । अन्यथा क्षिपाशब्दात् सुबन्तात् स्वार्थिक कप्रत्यये सुपो लुकि अन्तर्वतिनी विभक्तिमाश्रित्य टापः सुवपेक्षया परत्वादसुपः इति निषेधसिद्धो कि तेनेत्यलम्।
'चा सूतकापुत्रिकावृन्दारकाणाम्' इति वार्तिकमर्थतः पठति-मृतकेति । अत्र पुत्रिकाशब्दः इकारमध्यः नत्वकारमध्यः, स्त्रियां पुत्रशब्दस्य शारिवादित्वेन गेलन्तत्वादिति कैयटः । अत्रेवविकल्पभ्रम वारयति-इह वा म इति । सवर्णदाचे सति वा इति निर्देश इति भावः । भत्र अ इति लुप्तप्रथमार्क, कापूर्वस्येत्यनुवर्तते, अत इति निवृत्तम् , पुत्रिकाशब्दे अतोऽभावात् । तदाह-कात्पूर्वस्येति । नन्वन इस्वविआप एव कुतो न विधीयत इत्यत आह-तेनेति । अस्वविधानेनेत्यर्थः । पुनावाद
For Private and Personal Use Only