________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता ।
४५२६ ) उपत्यका । अधित्यका । 'माशिषि वुनश्च न' (वा ४५२८)। बी. वका । भवका । 'उत्तरपदलोपे न' ( वा ४५२९) । देवदत्तिका-देवका । 'क्षिपकादीनां च न (वा ४५३०)। क्षिपका । ध्रुवका । कन्यका। चटका । 'ता. रका ज्योतिषिः (वा ४५३१) अन्यत्र तारिका । 'वर्णका तान्तवे (वा ४५३२)
इत्यर्थः । उपत्यका अधित्यकेति । 'उपाधिभ्यां त्यकन्नासन्नारूढयो' इति त्यकन् , सप, सोहलङयादिलोपः । 'उपत्यकानेरासना भूमिवमधित्यका' इत्यमरः । मनु स्पकन्विधौ भकारस्य उच्चारणसामर्थ्यादेव इत्त्वं न भवति । अन्यथा त्यिकनमेव विदध्यात् 'अतः किं तन्निषेधेनेति चेत् , मैवम् पञ्चोपस्यको ग्राम इत्यत्र अकारभवणार्थवादित्यलम् । भाशिषीति । आशिषि यो वुन् , तस्य योऽयमकादेशः तदकारस्य 'प्रत्ययस्थात्' इति इत्वं नेति वकव्यमित्यर्थः । जीवका । भवति । जीवतात् भवतावित्यर्थः । जीवधातोः भूधातोश्च 'आशिषि छ' इति वुन् , 'युवोरनाको हति तस्य मकादेशा, 'सार्वधातुकार्धधातुकयोः" इति भूधातोरुकारस्य गुणः अवादेशश्च । उत्तरपदेति । उत्तरपदलोपेऽपि इत्वं नेति वक्तव्यमित्यर्थः । देवकेति । देवदत्तशब्दात् स्वार्थे कः। ठाजादावूयं द्वितीयादयः 'अनजादौ च विभाषा लोपो वक्तव्यः इति दत्तशबदलोपः । देवकशब्दात टाप् । देवदत्तिकेति तु दत्तपदस्य लोपामिव्यक्तये उपन्यस्त. म् । क्षिपकादीनां चेति । क्षिपकादिशब्दानामित्त्वं नेति वक्तव्यमित्यर्थः । क्षिपकादिगणं पति-क्षिपकेति । क्षिप प्रेरणे । 'हगुपधज्ञाप्रीकिरः कः । कित्वान्न लघूपधगुणः, क्षि. प्राचदात् स्वार्थे कः, 'केऽणः' इति हस्वः, पुनष्टाप् । ध्रुवकेति । 'ध्रुव स्थैर्ये कुटादिः, क्षिपकेतिवद्रूपम् । यद्वा 'ध्र स्थैर्य पचायच् 'गाङ्कुटादिभ्यः' इति छित्त्वान्न गुणः, उवछ, प्रवशब्दात् टाप, ततः स्वार्थिकः कः, 'केऽणः' इति हस्वः पुनष्टाप । कन्यकेति । कन्याशब्दात् कः, 'केऽणः' इति हस्वः, पुनष्टाप् । चटकेति । 'घट भेदने । पचायच , या स्वाथें कः, केऽणः' इति हस्वः, पुनष्टाए । क्षिपकादिराकृतिगणः। तेन अलका इष्टका इत्यादि। ___ तारका ज्योतिषीति । वार्तिकमिदम् । ज्योतिषि वाच्ये तारकेति भवति, इत्त्वं न भवतीति यावत् । 'तृ प्लवनसन्तरणयोः' ण्वुल, अकादेशः ऋकारस्य वृद्धिः रपरत्वम्, टाप । ज्योतिरित्यनेन नक्षत्रम् अक्षणः कनीनिका च विवक्ष्यते । 'नक्षत्रमूक्षं में तार तारकापि' इति 'तारकाक्ष्णः कनीनिका' इति चामरः । अन्यत्रेति। ज्योतिषोऽन्यत्र वाच्ये तारिकेत्येव भवतीत्यर्थः । वर्णका तान्तव इति । इदमपि वार्तिकम् । तान्तवे गम्ये वर्णकेति भवति, इत्वं नेत्यर्थः । तन्तूनां विकारस्तान्तवम् । 'ओरना। वर्ण. केति प्रावरणविशेषः। 'वर्ण वर्णक्रियाविस्तारगुणवचनेषु चुरादिः। ण्यन्तात् ण्वुल,
For Private and Personal Use Only