________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३५०
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
नम्' इति (वा ४५२४) । मामिका । नरान्कायतीति नरिका । 'त्यक्त्यपोश्च' (वा ४५२५) । दाक्षिणात्यिका । इहत्यिका। (७६४) न यासयोः ७।३।४५॥ यत्त. दोरस्येन्न स्यात् । यका । सका । यकाम् । तकाम् । 'त्यकनश्च निषेधः (वा
-
इति । 'कृदाधारार्चिकलिभ्यः कः' इति राधातोः औणादिकः कप्रत्ययः। 'उणादयो बहुलम्' इति बहुलग्रहणात् 'केऽण: इति हस्वो न, ककारस्य च नेत्वम्। टाप् , स्त्रीत्वं लोकात् । 'कलाहीने सानुमतिः पूर्णे राका निशाकरे' इत्यमरः । अत्र ककारात् पूर्वस्य दीर्घाकारत्वान्नेत्स्वमिति भावः । - मामकेति । मामकनरकशब्दयोः कात्पूर्वस्य इत्त्वं वक्तव्यमित्यर्थः। मामिकेति । ममे. यमिति विग्रहे 'युष्यदस्मदोरन्यतरस्यां खञ्च' इत्यणि, 'तवकममकावेकवचने' इति ममकादेशे, आदिवृद्धिः, टाए , 'टिइंढाणम्' इत्यादिना डीप्तु न, 'केवलमामक' इत्या. दिना सज्ञाच्छन्दसोरेव मामकशब्दात् डीब्नियमात् । ततश्चात्र ककारस्य प्रत्ययस्थत्वाभावात् 'प्रत्ययस्थात्' इत्यप्राप्तौ वचनमिदम् । नरानिति । कैशब्दे आदेश उपदेशे' इत्यात्त्वे, 'आतोऽनुपसर्गे कः' इति कप्रत्यये 'आतो लोप इटि च' इति आ. लोपः, उपपदसमासः, सुपो लुक् , टाम् । अत्रापि ककारस्य प्रत्ययस्थत्वाभावात् 'प्रत्ययस्थात्' इत्यप्राप्तौ वचनम् । त्यक्त्यपोश्चेति । त्यगन्ते स्यबन्ते च प्रत्ययस्थात्कात्पूर्वस्याकारस्य इत्त्वं वक्तव्यमित्यर्थः। 'उदीचामातः स्थाने' इति विकल्पस्याप. वादः । दाक्षिणास्यिकेति । दक्षिणस्यां दिशि अदूरे इति विग्रहे 'दक्षिणादाच्' इत्याच् , तद्धितश्चासर्वविभक्तिः' इत्यव्ययत्वम् । दक्षिणाशब्दात् भवाद्यर्थे 'दक्षिणापश्चात्पुरसस्त्यः इति त्यक् , 'किति च' इत्यादिवृद्धिः, दाक्षिणात्यशब्दात् टाप् । ततः स्वा. र्थिकः कः, 'केऽणः' इति टापो हस्वा, पुनष्टाए, इत्त्वमिति भावः । 'दक्षिणस्यां दिशि भवेति विग्रहे दक्षिणाशब्दात् टाबन्तादेव त्यकन्' इति मतं तु प्रौढमनोरमायां दू. षितम् । इहत्यिकेति । 'अव्ययात्यप' इति त्यप् , टाप, स्वार्थिकः कः 'केऽणः' इति हस्वः, पुनः टाप् ।
न यासयोः । नात्र कृतटापोः प्रथमान्तयोनिदशः। यत्तदोरित्येव विवक्षितमिति भाष्ये स्पष्टम् । 'प्रत्ययस्थात्' इत्यतः अत इति इदिति चानुवर्तते । तदाह-यत्तदो. रिति । यका । सका इति । 'अव्ययसर्वनाम्नाम्' इति यत्तच्छब्दयाष्टेः प्रागकचि सौ त्यदाथत्वं, पररूपं, टाप, हल्डयादिना सुलोपः। तच्छब्दे 'तदोः सः सौ' इति तकारस्य सकारः । उभयत्रापि प्रत्ययस्थात्' इति प्राप्तमित्त्वमत्र सूत्रे निषिध्यते। अथ 'न यासयोः इत्यस्य प्रथमान्तानुकरणत्वे किं बाधकमित्यत आह-यकाम् । तकामिति । स्यकनश्च निषेध इति । त्यकन्प्रत्ययान्तस्यापि 'प्रत्ययस्थात्' इति इत्त्वप्रतिषेधो वक्तव्य
For Private and Personal Use Only