________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता।
३४४
-
किम् । नौका । प्रत्ययस्थात् किम् । शक्नोतीति शका । असुपः किम् । बहुपरित्राजका नगरी । कात् किम् । नन्दना । पूर्वस्य किम् । परस्य मा भूत् । कटुका । भत इति तपरः किम् । राका । आपि किम् । कारकः । 'मामकनरकयोरुपसंख्याअसुपः इति पञ्चम्यन्तम् , असमर्थसमासः। आपि सुपः परस्मिन् सति इत्वं न भव. तीत्यर्थो विवक्षित इति भावः। सर्विकेति । सर्वशब्दादापि सवर्णदीघे सर्वाशब्दः, एकादेशस्य पूर्वान्तत्वेन ग्रहणात् सर्वनामकार्यम् । ततश्च 'अव्ययसर्वनाम्नाम्। इति टे: प्रागकच। तत्र ककारादकार उच्चारणार्थः । चकार इत् । अक इति ककारान्तः प्रत्यया टेः प्राग्भवति । सर्वकाशब्देऽस्मिन् ककारात्पूर्वस्य अत इत्त्वे सर्विकेति रूपम् । ननु ककारात्पूर्वस्य भकारस्य कथमित्वम् । ककारेण व्यवहिततया आप्परकत्वा. भावादिति चेत् , न-'येन नाम्यवधानम्' इति न्यायेन तद्वयवधानस्य अबाधकत्वात्। कारिकेति । फूलो ण्वुल् , अकादेशः, 'अचो भूणिति इति कारस्य वृद्धिः, रपरत्वं, कारकशब्दात् टाप, सवर्णदीर्घः, कारपूर्वस्य रेफादकारस्य इत्वम् । कादिति संघात. ग्रहणे तु एतिका इति न सिध्यति । एतच्छब्दे टेः प्रागकचि एतकशब्दात् जसि, त्यदायत्वे, पररूपे, अदन्तत्वाट्टापि, कात्पूर्वस्य इत्त्वे, एतिका इति रूपम् । अत्राक. चि अकारस्य उच्चारणार्थतया प्रत्ययस्थकशब्दाभावात् इत्त्वं न स्यात् , ककारादु. सरावर्णस्याकजनवयवत्वात् । न चाकचि अकारस्य नोच्चारणार्थत्वमिति शवयम्, एवं सति निरिस्यव्यये अकचि नकिर् इति न स्यात् । अतः कादित्यनेन ककारादित्येव विवक्षितम् । यका सकेत्यत्र 'न यासयोः इति इच्चनिषेधाल्लिाच्च । अन्यथा तत्र प्रत्ययस्थककाराभावेन हत्त्वस्याप्राप्तेः किं तनिषेधेनेत्यलम् ।
नौकेति । नौशब्दात् स्वार्थिकः कः, टाप् । अत्र ककारात् पूर्वस्य औकारस्य इत्त्व. निवृत्त्यर्थमत इति वचनम् । शकेति । 'शक्ल शक्तौ पचायच् , टाप् । अत्र ककारस्य धात्ववयवस्य प्रत्ययस्थत्वाभावान ततः पूर्वस्य इत्वम् । बहु रिवाजकेति । परिपूर्वा. मजेः ण्वुल् । बहवः परिवाजकाः यस्यामिति बहुव्रीहिः । सुपो लुकि बहुपरिव्राजकशब्दात् टाप । अत्राकारस्य कारपूर्वस्य इत्त्वं न, प्रत्ययलक्षणेन आपः सुक्षया पर. त्वात् । 'न लुमता' इति निषेधस्तु न, तस्य लुमता लुप्ते प्रत्यये यदङ्ग तस्य कार्य एवं प्रवृत्तः । इत्त्वं तु टाप्यनाङ्गकार्यमिति नात्र तनिषेधः । यदि तु असुपः' इति पर्यास भाश्रीयेत, तर्हि बहुपरिवाजक इति समुदायस्य सुभिन्नत्वादापः ततः परत्वादित्व दुर स्यादिति भावः । पूर्वस्य किमिति । एकादेशे कृते परस्य हस्वस्याभावात् पूर्वस्ये. स्यर्थसिद्धमिति प्रश्नः । कटुकेति । कटुशब्दात स्वयं कः, टाप, सवर्णदीर्घः । पूर्वस्ये. स्यनुको अत्र सवर्णदीर्घात् पूर्व वार्णादाङ्गस्य बलोयस्त्वादपवादत्वाच्या द्वितीयकका. राहत्तरस्य अकारस्य आपि परे इत्वं स्यादिति भावः। भत इति तपरः किम्-राका
For Private and Personal Use Only