________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३४८
सिद्धान्तकौमुदी
[ स्त्रीप्रत्यय
इत्यमरः । बहुयज्वा - बहुयज्वे - बहुयज्वानो । (४६२) अन उपधालोपिनोऽन्यतरस्याम् ४|१|२८|| अन्नन्ताद्बहुव्रीहेरुपधालोपिनो वा डीप्स्यात् । पक्षे निषेधो । बहुराज्ञी - बहुराजा। बहुराश्यो बहुर राजे - बहु राजानो । (५६३) प्रत्ययस्थात्कात्पूर्वस्यात इदाप्यसुपः ७ | ३ | ४४ ॥ प्रत्ययस्थास्क कारात्पूर्वस्याकास्रयैकारः स्यादापि परे, स आप सुपः परो न चेत् । सर्विका । कारिका । अतः |
स्येव राजवद्रूपम् । तर्हि डाब्विधेः किं फलमित्यत आह- सो मे सीमानाविति । मन्नन्तविषये उदाहरणान्तरमाह-- दशमेति । दाधातोरौणादिको मनिन् । 'हिरण्यमयं दाम 'दक्षिणा' इत्यादौ दामशब्दस्य नपुंसकत्वदर्शनादाह- -न पुंसीति । दामन्शब्दः पुंसि न, किन्तु स्त्रीनपुंसकयोरित्यर्थः, 'निषिद्धलिङ्ग' शेषार्थम्' इति परिभाषितत्वात् । अन्नन्तबहुवीहरु शहर ति- बहुयज्येति । बहवो यज्वानो यस्या इति विग्रहः । डापि टिलोपे बहुयज्वाशब्दात् सोर्हल्यादिलोपः । डीब्निषेधे सौ एतदेव राजवद्रूपम् । डापः फलमाह बहुयज्वे, बहुयज्वानाविति । शसि बहुयज्वनः । अत्र अल्लोपस्तु न भवति, 'न संयोगाद्वमन्तात्' इति निषेधात् । अत एव 'अन उपधालोपिनः' इत्यस्य नायं विषयः ।
अथ बहवो राजानो यस्या इति बहुव्रीहौ बहुराजन् शब्दात् 'अनो बहुव्रीहेः' इति Gooषेधे 'डाबुभाभ्याम्' इति डापि च नान्तत्वमाकारान्तत्वं च प्राप्तम्, ङीबन्तत्वमपीष्यते, तदर्थमिदमारभ्यते- - अन उपधा । इदं सूत्रं नात्र प्रकरणे पठितम् । किन्तु 'दामहायनान्ताच्च' इत्युत्तरं पठितं प्रसङ्गादस्रोपन्यस्तम् | 'बहुव्रीहेरूधसो डीच् इत्यतो बहुव्रीहेरित्यनुवर्तते, 'संख्यान्ययादेर्डीप्' इत्यतो ङीबिति च । प्रा तिपदिकादित्यधिकृतम् अन इत्यनेन विशेष्यते, तदन्तविधिः । तदाह-श्र न्नन्तादित्यादिना । पक्षे डाब्ङीनिषेधाविति । कदाचित् ङीब्निषेधः कदाचित् ढाप् चेत्यर्थः । अन्यतरस्याग्रहणस्य प्रयोजनमिदम् । अकृते त्वन्यतरस्याङ्ग्रहणे बहुयज्वादिशब्दे अनुपधालोपिनि सावकाशस्य 'अनो बहुवीहे' इति की प्रतिषेधस्य 'डाबुभाभ्याम्' इति डापश्च बहुराजन्शब्दादावुपधालोपिनि अनवकाशेन ङीपा बाधः स्यात् । बहुराशीति । डीपि अल्लोपे सोईल्ड्यादिलोप इति भावः । बहुराजेति । ढापि ङीनिषेधे च सौ रूपम् । बहुराइयाविति । ङीप्पक्षे औडि यण् । बहुराजे इति । डापक्षे औङि रूपम् । बहुराजानाविति । डीब्निषेधे औङि रूपम् ।
•
प्रत्ययस्थात् । ककारादिति । क् इति वर्णादित्यर्थः । अकार उच्चारणार्थः । 'वर्णात्कारः" इत्युक्तेः । एवञ्च सूत्रे कादित्यन्न अकार उच्चारणार्थ इति सूचितम् । स श्र विति । इत्वविधौ यः परनिमित्तत्वेनोपात्तः स आबित्यर्थः । सुपः परो न चेदिति । सूत्रे
For Private and Personal Use Only