________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता।
-
इत्यत्र नलोपे कृतेऽपि 'ठणान्ता षट्' (स ३६९) इति षट्संज्ञा प्रति 'नलोपः सु. स्वर-' (सू ३५३) इति नलोपस्यासिद्धत्वात् 'न षट्स्वनादिभ्यः' ( सू ३०८) इति न टाप् । (४५8) मनः ४।१११॥ मन्नन्तान छोए। सीमा-सीमानौ । (४६०) अनो बहुव्रीहः ४।१।१२॥ अन्नन्ताद्वहुंबीहेने गेप । बहुयज्वा । बहुयज्वानो । (४६२) डाबुभाभ्यामन्यतरस्याम् ४।१।१३॥ सूत्रद्वयोपात्ताभ्या डाब्वा स्यात् । सीमा, सीमे-सीमानौ । दामा, दामे-दामानौ । 'न पुंसि दाम' कर्तव्ये नलोपल्यासिद्धत्वं शक्यम् , टानिषेधस्य सुप्स्वरसंशातुग्विधिषु अनन्तावादिस्पत माह-नलोपे कृतेऽपीत्यादि प्रसिद्धत्वादित्यन्तम् । टानिषेधविधिरयं षट्सज्ञामपि विधत्ते, कार्यकालपक्षाश्रयणात् । ततश्च तस्मिन् कर्तव्ये नलोपस्यासित्वेन षट्संज्ञाया निर्वाधतया पट्सशानिबन्धनष्टाप्रतिषेधोऽत्र निर्वाध इति भावः। वस्तुतस्तु मलोपस्यासिखत्वेऽपि भूतपूर्वपदसंज्ञामाश्रित्य याग्निवेध उपपद्यते । अत एवं 'पदसंज्ञायां नलोपासिदत्वस्य न फलम्। इति नलोपः सुप्स्वर इति सूत्रभाष्ये उक्तमित्याहुः। ___ मनः । 'न षट्स्वनादिभ्यः' इत्यतः नेति 'अन्नेभ्यः' इत्यतो जीविति चानुवर्तते । मन इति प्रत्ययग्रहणपरिभाषया तदन्तं गृह्यते । तदाह-मन्नन्तान्न डीबिति । सीमेति । 'पिम् बन्धने' औणादिको मनिन् प्रकृतेदीर्घश्च । सीमनशब्दात् बीपि निषिद्ध राजव. दूपम् । अपि सति तु अल्लोपे सीम्नीति स्यादिति भावः । ननु वक्ष्यमाणडापि मी. मेति सौ रूपसिद्धेः किं कग्निवेधेनेत्यत आह-सीमानाविति । डापि तु सति सीमे इत्येव स्यादिति भावः । अनो बहुव्रीहः। अन इति बहुवीहेरित्यस्य विशेषणम् , तदन्तविधिः । नेति डीविति च पूर्ववदनुवर्तते । तदाह-अन्नन्तादिति ॥ बहुयज्वा, बहुयज्वानाविति । बहवो यज्वानो यस्या इति विग्रहः । नान्तलक्षडीपः प्रतिषेधे राजवद्. पाणि । 'न संयोगात्' इति निषेधान्नायमुपधालोपी। अतोऽत्र 'अन उपधालोपिनः इति विकल्पो न प्रवर्तितुमर्हति । डाबुभाभ्याम् । उभाभ्यामित्येतद्वयाचष्टे-सूत्रद्वयोपा. त्ताभ्यामिति । 'मन' इति 'अनो बहुवीहे.' इति च सूत्रद्वयोपात्तात् मन्नन्तादन्नन्तबहुव्रीहेश्च इत्यर्थः । नन्विहान्यतरस्यां ग्रहणं व्यर्थम् । नच तदभावे डान्नित्यः स्या. दिति वाच्यम् , डापो नित्यत्वे तेनैव कोपो निवृत्तिसम्भवेन डीग्निषेधवैयर्थ्यात् एवं च डीनिषेधडापोर्वचनसामर्थ्यादेव विकल्पसिद्धः अन्यतरस्याङ्ग्रहणं व्यर्थमिति चेत् , स्पष्टार्थमिति केचित् । भाष्ये तु 'अन्यतरस्याम्' इति योगविभागमाश्रित्य बहुब्रीही वा' इति वार्तिकं प्रत्याख्यातम् । सीमेति । सीमन्शब्दात् छापि, टिलोपे सीमाशब्दात् सोल्ड्यिादिलोपः । डाबभावपशेऽपि 'मनः" इति डोम्निषेधे सौ सीमे
For Private and Personal Use Only