________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
Romaaaaaaaaaaaaaaaaaaaamwamma
म्शा पाच्छन्दः कृतसमासान्तस्तदन्तात्प्रातिपदिकात् कीब्वा स्यात् । द्विप. दी-द्विपाद् । (४५) टाचि ४१॥ ऋचि वाच्यायो पादन्ताधाप् स्यात् । द्विपदा ऋक् । एकपदा । 'न षट्स्वस्रादिभ्यः' (सू ३०८) पञ्च । चतस्रः । पञ्च'
कीनत्वाभावपक्षे 'डाबुभाभ्यम्' इति डाए वक्ष्यत इत्यर्थः । डपावितौ । बहुधीवन् आ इति स्थिते टेः' इति टिलोपे बहुधीवाशब्दात् सोहल्ख्यादिलोपे बहुधीवा इति रमावद्रूपम् । जीवत्वयोः डापश्चाभावे सौ बहुधीवेत्येव रूपम् । बीमत्वयोः बहुधीवरोति । औजसादिषु तु बहुधीवयों-बहुधीवे-बहुधीवानौ इत्यादि पत्रयमिति भावः। - पादो । कृतसमासान्त इति । अन्तलोपात्मके समासान्ते कृते परिशिष्टः पादशब्दः इति गृह्यत इत्यर्थः । तदन्तादिति । पाच्छब्दान्तादित्यर्थः । पाद इति पञ्चम्यन्तेन 'प्रातिपदिकात्' इत्यधिकृतस्य विशेषणादिति भावः। डीब्वा स्यादिति । 'ऋन्नेभ्यः' इत्यतः सदनुवृत्तेरिति भावः । द्विपदीति । द्वौ पादौ यल्या इति बहुव्रीहिः । सख्यासुपूर्वस्य इति पादशब्दान्तस्याकारस्य लोपः। डीपि भत्वात् पादः पत्' द्विपदीति रूपम् । डीवभावे तु-द्विपादिति । टावृचि। पादन्तादिति । प्रातिपदिकादिति शेषः । 'पादोऽन्यतरस्याम्' इत्यतः अनुवृत्तेन पाच्छब्देन प्रातिपदिकादित्यधिकृतस्य विशेषणादिति भावः । 'पादोऽन्यतरस्याम्' इति कीपोऽपवादोऽयम् । द्विपदा ऋगिति । द्वौ पादौ यस्या इति विग्रहः । एकपदेति । एकः पादो यस्या इति विग्रहः । उभयत्रापि टापि, 'पादः पत्' । 'ख्याष्प्रातिपदिकात्' इति सूत्रभाष्ये तु पादशब्दसमानार्थकं पदशब्दम. वष्टभ्य प्रत्याख्यातमेतत् । न च ऋचि वाच्यायां द्विपदी द्विपादिति प्रयोगव्यावृत्तत्ये एतत्सूत्रमिति वाच्यम् । एतन्नाष्यप्रामाण्येन तथाविधप्रयोगल्यापीष्टत्वादित्यलम् ।
न षट्स्वस्रादिभ्य इति । इदमजन्ताधिकारे ऋकारान्तनिरूपणे व्याख्यातम् । पचेति । इहान्तरङ्गत्वात् नान्तलक्षणडीपि प्राप्से षट्त्वान्निषिद्धे 'षड्भ्यो लुक' इति जाशसोलुंकि नलोप इति भावः। चतस्र इति । चतसभावे सति ऋदन्तलक्षणहीब् न, स्वनादित्वात् । ननु 'न षट्स्वस्त्रादिभ्यः' इति डोवेव प्रतिषिध्यताम् , कि टावनु. वृत्त्या । नान्तत्वात् टापः प्रसक्तेरभावेन तन्निषेधवेयर्थ्यादित्यत आह-पञ्चेत्यत्रेति । पन्चेत्यत्र न षट्स्वस्त्रादिभ्यः' इति न टाबित्यन्वयः। अदन्तलक्षणष्टाबिति शेषः । नान्तलक्षणडीपि प्रतिषिद्धे सति जाशसोलुंकि नलोपे कृते अदन्तत्वात् प्राप्तस्य टापः प्रतिषेधार्थमिह टाबनुवृत्तिरावश्यकोति यावत् । नच नलोपस्यासिद्धत्वात् टापः प्रसकिरेव नेति वाच्यम् , सुप्स्वरसंज्ञातुग्विधिषु टाविधेरनन्तर्भावेन तस्मिन् कर्तव्ये नलोपस्यासिद्धत्वाभावात् । ननु 'न षट्स्वनादिभ्यः' इत्यत्र सत्यामपि टाउनुवृत्ती कमिह पदसंज्ञानिवन्धनस्तन्निषेधः, नलोपे कृते षट्सज्ञाविरहात् । नव साम्गिधे
For Private and Personal Use Only