________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५ ]
बालमनोरमासहिता ।
इश इति वक्तव्यम्' ( वा २४०५ ) । हशन्ताद्धातोर्विहितो यो वन् तदन्तात्तदन्तान्ताच्च प्रातिपदिकान्छीप् रश्च नेत्यर्थः 'ओण अपनयने' वनिप्, 'विड्वनोः—' ( सू २९८२ ) इत्यात्वम् । अवावा ब्राह्मणी । राजयुध्वा । 'बहुव्रीहौ वा' ( वा २४०७ ) | बहुधीवरी । बहुधीवा । पक्षे डाब्वक्ष्यते । ( ४५७) पादोऽन्यतरस्या
धारणपोषणयोः' 'आतो मनिन्कनिब्वनिपश्च', 'अन्येभ्योऽपि दृश्यते' इति भाषायामपि कनिप 'घुमास्था' इति ईस्त्वम् । 'धीवानमतिक्रान्ता इति विग्रहे 'अत्यादयः" इति समासः । ङीप् रश्च, अतिधीवरीति रूपम् । भाष्ये तु ध्यायतेः क्वनिपि सम्प्रसारणे 'हल:' इति दीर्घ इति स्थितम् । शर्वरीति । 'शू हिंसायाम्', 'आतो मनिनक. निव्वनिपve', 'अन्येभ्योऽपि । त्रयते । इति भाषायामपि बनिए, 'सार्वधातुकार्धधातुकयोः' इति गुणः, 'वनो र च' इति ङीप् रश्च । वन्नन्तस्योदाहरणमेतत् । अतिशर्वरीति पाठे तु इदमपि वन्नन्तान्तस्योदाहरणम् । सुत्वरी, धीवरी, शर्वरी इति वन्नन्तस्योदाहरणानि ।
नैति । पूर्ववत्वन्नन्तं वन्नन्तान्तं च गृह्यते । हश इति पञ्चमी, तेन च धातोरित्यधिकृत्य विहितेन वना आक्षिप्तं धातोरित्येतत् विशेष्यते, तदन्तविधिः । डीबिति रुचेति चानुवर्तते । तदाह - हशन्तादित्यादिना । विहिर्ताविशेषणस्य प्रयोजनं दर्शयन् वन्नन्तोदाहरणं दर्शयितुमाह-श्रण इत्यादिना । वनिबिति । 'अन्येभ्योऽपि esed' इत्यनेनेति शेषः । श्रवावेति । ओणू - इत्यस्मात् वनिपि 'विड्वनोरनुनासिक-स्यात्' इति णकारस्य आवे ओकारस्यावादेशे अवावनुशब्दः । स्त्रीत्वस्फोरणा ब्राह्मणीति विशेष्यम् । अत्र ओण् इति धातोः हशन्तात् वन् विहितः, तदन्तत्वात् न डीत्वे, किन्तु राजवद्रूपम् । हशन्तात् धातोः परो यो वन् इति व्याख्याने तु आवे सति वनो हशः परत्वाभावात् निषेधो न स्यादिति भावः । वन्नन्तान्तमुदाहरतिराजयुध्वेति । राजानं योधितवतीत्यर्थः । भूते कर्मणि क्विबित्यनुवर्त्तमाने 'राजनि युधिकृञः' इति क्वनिप कर्मीभूते राजनि उपपदे युधेः कृञश्च क्वनिबिति तदर्थः । उपपदसमासे सुब्लुक्, राजयुध्वन् शब्दः । अत्र हशो विहितो वन्, तदन्तो युध्वन्शब्दः, तदतो राजयुध्वन् शब्दः, अतो न ङीब्रादेशावित्यर्थः । बहुव्रीहौ । इदं वार्तिकम् | 'वनो र च' इति विधिः बहुवीहौ वा स्यादित्यर्थः । 'अनो बहुव्रीहेः' इति निषेधस्यापवादः । बहुधीवरीति । बहवो धीवानो यस्या इति । विग्रहः । बहुधीवेति । डीब्रत्वयोरभावे राजवद्रूपम् । नच बहूनि पर्वाणि यस्याः सा बहुपर्वेत्यत्रापि कविकल्पः वाच्यम्, 'अल्लोपोsनः' इति उपधालोपयोग्यस्थल एव एतद्वार्तिकस्य प्रवृत्तेः भा. ये उक्तत्वात् बहुपर्वनुशब्दे च 'न संयोगाद्वमन्तात्' इत्यल्लोपनिषेधात् । पक्षे इति ।
For Private and Personal Use Only