________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
-
४१५) इति नलोपः । पर्णवत् । अष्चतेस्तु स्यादेव । प्राची, प्रतीची । (४५६) घनो र च ४१७॥ वमन्तात्तदन्ताच्च प्रातिपदिकारिस्त्रयो डीप्स्यात् , रश्चान्ता. देशः । वनिति वनिप्क्वनिन्वनिपा सामान्यग्रहणम् । 'प्रत्ययग्रहणे यस्मात्स विहितस्तदादेस्तदन्तस्य ग्रहणम्' ( प २४ )। तेन प्रातिपदिकविशेषणातदन्तान्तम पिलभ्यते । सुत्वानमतिक्रान्ता, अतिसुत्वरी। अतिधीवरी। शर्वरी । 'वनो न
कुण्डम्' इत्यमरः । 'वंसु ध्वंसु अवलंसने'। सुपीत्यनुवृत्तौ 'किप च' इति लिए, उपपदसमासः सुब्लुक्, 'अनिदिताम्' इति नलोपः, हल्ल्यादिना सोर्लोपः, 'वसु. खंसु' इति दत्वमिति भावः । स्यादेवेति । कीषिति शेषः । प्राचीति । प्रपूर्वात् मन्चतेः 'ऋत्विक इत्यादिना किन् , 'अनिदिताम्। इति नलोपः, उगित्त्वात् डीप, 'अच: इत्यकारलोपः, 'चौ' इति दीर्घः । एवं प्रतीची। - वनो र च । वनः २ च इति छेदः । र इति लुप्तप्रथमाकम् , अकार उच्चारणार्थः, चकारात् डीप समुच्चीयते । वन इति पञ्चम्यन्तम् । तेन वन्प्रत्ययान्तं तदन्तं च विवक्षितम् । प्रातिपदिकादित्यधिकृतम् । तदाह-वन्नन्तादित्यादिना । आन्तादेश इति । प्रकृतेरिति शेषः । नान्तत्वादेव कीए प्राप्तः, तत्सन्नियोगेन रेफमात्रमिह विधेयम् । सामान्वेति । अनुबन्धविनिर्मुक्तवन्ग्रहणस्य त्रिज्वपि साधारणत्वादिति भावः। ननु वन्ग्रहणेन वन्प्रत्ययान्तं तदन्तं च कथं लभ्यत इत्यत आह-प्रत्ययग्रहणे इति । यस्मात् प्रकृतिभूतात् शब्दात् यः प्रत्ययो विहितः तदादेः सः प्रकृतिभूतः शब्दः आदिर्यस्य तस्य, तदन्तस्य स प्रत्यय अन्तो यस्य समुदायल्य, तस्य च ग्रहणम् । प्रकृतिप्रत्ययसमुदायस्य तन्मध्यवर्तिनश्च ग्रहणमित्यर्थः । 'तिड्ङतिङ, इत्यत्र तिः ग्रहणेन शवादिविकरणस्यापि ग्रहणार्थं तदादिग्रहणम् । 'यस्मात् प्रत्ययविधिस्तदादि प्रत्ययेऽङ्गम्' इति सूत्रे इयं परिभाषा भाष्ये स्थिता । तेनेति । वनन्तेन प्रातिपदिका. दित्यधिकृतस्य विशेषणात् पुनस्तदन्तविधिलाभादिति भावः । नचैवं सति बन्नन्तस्य कथं लाभ इति वाच्यम् , येन विधिस्तदन्तस्या इत्यत्र 'स्वं रूपं शब्दस्याशब्द. संज्ञा' इत्यतः स्वमित्यनुवर्त्य विभक्तिपरिणामेन स्वस्य चेति व्याख्यानादिति भावः। तदेतदपिशब्देन सूचितम् । वन्नन्तमेव व्यपदेशिवत्वेन वनन्तान्तमिति केचित् । 'ग्रह. गवता प्रातिपदिकेन तदन्तविधिर्नास्ति' इति तु 'स्त्रियाम्' इत्यस्मिन् अधिकारे न प्रवर्तते, 'शूद्वा चामहत्पूर्वा जातिः' इत्यत्र अमहत्पूर्वेति लिङ्गात् । अथ वन्नन्तान्त. मुदाहरति-सुत्वानमिति । 'षु अभिषवे' सुयजोर्ड वनिप् इस्वस्य पिति कृति' इति तुक । सुत्वन् शब्दः। सुत्वानमतिक्रान्ता इति विग्रहे 'अत्यादयः' इति समासः। सुब्लकि, कीप, नकारस्य रत्वम्, अतिसुत्वरीति रूपम् । अविधीवरीति । 'दुधाम
For Private and Personal Use Only