________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता ।
३४३
मेभ्यो लोपः (सू ३०६) की । दण्डिनी। (४५५) उगितश्च ४१६॥ उगिदन्तात्प्रातिपदिकास्त्रियां छीप्स्यात् । भवती । पचन्ती । 'शश्यनोः-- (सू४४६) इति नुम् । 'उगिदचाम्-' (सू ३६१) इति सूत्रेऽज्ग्रहणेन 'पातोश्वेदुगिरकार्य ताचतेरेव' इति नियम्यते । तेनेह न । उखानत् । क्विप् । भनिदिताम्-(सू
टायामादेश इति भाष्यप्रयोगः सिद्धः । अतएव च पूर्वमीमांसायां द्वितीयस्य प्रथमपारे 'स्तुतशस्त्रयोस्तु संस्कारो याज्यावद्देवताभिधानत्वात्' इति स्तुतशखाधिकरणे 'बावडा गुणार्थ स्यात्' इति गुपसूत्रव्याख्यावसरे शावरभाष्यभट्टवार्तिकयोः 'छागस्य साया मेदसः' इति प्राकृतमन्त्रस्य 'वायव्यामजां वशामालभेत' इत्यत्र छागाया वपाया इत्यूहानुक्रमणं सङ्गच्छते । अत एव च ब्रामीमांसावां प्रथमस्य चतुर्यपादे 'चमसवदविशेषात्' इत्यधिकरणे शाकरभाष्यवाचस्पत्ययोः मजायां छागेति टाबन्तः प्रयोग उपपत्रः । अन्यथा जातिलक्षणोष्प्रसङ्गादित्यास्तां तावत् । 'ऋन्नेभ्याः इति सूत्रमजन्सस्त्रीलिङ्गाधिकारे प्रसङ्गात् व्याख्यातम् । इह तु सूत्रक्रमात् पुनस्तदुपन्यासः।
उगितश्च । उक् प्रत्याहारः, उक् इत् यस्य सः उगित्, उगित इति पञ्चम्यन्तम् । तेन प्रातिपदिकादित्येतत् विशेष्यते, तदन्तविधिः। 'उगिद्वर्णग्रहणधर्जम्। इत्युक्तेः 'समासप्रत्ययविधौ इति प्रतिषेधो न । पूर्वसूत्रात् डीबित्यनुवर्तते । तदाह-उगिद. न्तादिति । उगित् द्विविधं प्रातिपदिकं प्रत्ययश्च । तत्र प्रातिपदिकमुदाहरति-भवतीति । सर्वादिगणे भवतु इति अव्युत्पन्न प्रातिपदिकं पठितम, तस्य व्यपदेशिवस्वेन उगिदन्तत्वाद् डीप , पावितो, 'आच्छीनचोर्नुम्। 'शपश्यनोनित्यम्' इति नुम् न, शत्रन्तत्वा. भावात् । 'उगिदचाम्' इत्यपि न, सर्वनामस्थानत्वाभावात्। मथ द्वितीयमुगितमुदाहरति-पचन्तीति । पचेलटा शतरि शपि पररूपे पचच्छब्दः । तत्र शतृप्रत्ययः उगित् ; तदन्तं पचत् इति प्रातिपदिकमिति तस्मात् डीपि 'शपश्यनोनित्यम्' इति नुमिति भावः । यदि तु सर्वादिगणे पठितं भवतु इत्येतत् 'भातेर्डवतुः इति व्युत्पाद्यते, तदा उगित्प्रत्ययान्तस्यैवोदाहरणं बोध्यम् । भूधातोः शतरि शपि उकारस्य गुणे अवा. देशे भवच्छब्दात् छीपि तु, 'शपश्यनोनित्यम्' इति नुमि भवन्तीति रूपम् । नच भवच्छब्दस्य अव्युत्पनत्वे तस्य कथं व्यपदेशिवत्त्वेन उगिदन्तत्वम् , 'व्यपदेशिवदा. वोऽप्रातिपदिकेन' इति वचनादिति वाच्यम्, प्रातिपदिकस्य तत्तत्स्वरूपेण ग्रहण एव तत्प्रवृत्तः । 'उगिचाम् इति सू' इत्यादिग्रन्थः हलन्ताधिकारे गोमच्छब्दनि. रूपणे व्याख्यातः । तेनेति । अचुव्यतिरिक्तधातोरुगित्कार्याभावलाभेनेत्यर्थः । उखेति । उखा कुण्डी, उखायाः वंसते, पर्णात् ध्वंसते इति विग्रहः । 'पिठरं स्थाल्युखा
For Private and Personal Use Only