________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३४२
सिद्धान्तकौमुदी
[स्त्रीप्रत्यय
पा । 'शूदा चामहत्पूर्वा जातिः' (वा २४००-२४०१) पुंयोगे तु शूद्री । 'अम. हत्पूर्वाः किम् महाशूदी । क्रुष्चा । उष्णिहा । देवविशा । ज्येष्ठा, कनिष्ठा, मध्यमेति पुंयोगेऽपि । कोकिला बातावपि । 'मूलानमः' (वा २५००)। अमूला । 'ऋ. प्राचि पुष्पाणि यस्या इति विग्रहः । प्रत्यक्पुष्पेति। प्रत्यञ्चि पुष्पाणि यस्या इति विग्रहः । काण्डपुष्पा । प्रान्तपुष्पा । शतपुष्पा । एकपुष्पा । ___ शद्रा चामहत्पूर्वा जातिः। 'अजाद्यतः' इति प्रकृतसूत्रे पठितं वार्तिकमेतत् । शुद्धजाति वाच्या चेत् अमहत्पूर्वः शूद्रशब्दः स्त्रियां टापं लभते । जातिलक्षणीयो. ऽपवादः । शूद्रात् स्वभार्यायां विधिना ऊढायामुत्पना स्त्री शूदा। जातिरित्यल्य प्रयोजनमाह-योगे स्विति । शूद्रस्य स्त्री इत्येवं पुंयोगात् स्त्रियां वृत्तौ जातिवाचि. स्वामावान टाप् । किन्तु 'पुंयोगादाख्यायाम्' इति ङीषेवेत्यर्थः। महाशद्रीति । महती च सा शूद्रा चेति विग्रहः । कर्मधारयः । 'पुंवत् कर्मधारयः इति पुंवत्त्वम् । अत्र मह. त्पूर्वस्वान टाप् । किन्तु जातिलक्षणीषेव । 'आभीरी तु महाशूद्री जातिपुंयोगयोः समा' इत्यमरः । नृपाच्छूद्रायामुत्पन्ना उग्रा, तस्यां ब्राह्मणादुत्पन्नः आभीरः, स्त्री चेदामीरी। अत्र जातिग्रहणस्य अमहत्पूर्वग्रहणस्य च प्रयोजनविचारः शब्देन्दुशेखरे भाष्यप्रदीपोहयोते व स्फुटः । क्रुन्चेति । क्रुञ्चशब्दः चकारान्तः 'ऋत्विक्' इत्यादिना किन्नन्तः पक्षिजातिविशेषे वर्तते । 'यत्क्रौञ्चमिथुनादेकमवधीः काममोहितम्' इति रामायणे। उष्णिशब्द: हकारान्तः, छन्दोविशेषे 'ऋत्विक इत्यादिना किन्नन्त एव । देवविश्शब्दः शकारान्तः, गणविशेषात्मकमरुत्सु वर्तते 'मरुतो वै देवानां विशः इति श्रुतेः । एतेषामदन्तत्वाभावादप्रा टापि तद्विधानार्थमजादिषु पाठः । 'ख्याप्रातिपदिकात्' इति सूत्रभाष्ये त्वेषां त्रयाणामदन्तस्वम् आस्थितमिति 'वष्टि भागु. रिल्लोपम्। इति श्लोकव्याख्यावसरे प्रपञ्चितमनुपदमेव । ज्येष्ठेति । यदा ज्येष्ठादि. शब्दाः प्रथमोत्पन्नादौ वर्तन्ते, तदा अदम्तत्वादेव टाप सिद्धः । यदा तु ज्येष्ठस्य स्त्रीत्वादिविवक्षा, तदापि पुंयोगलक्षणं डीषं बाधित्वा टाबर्थ मिह पाठ इत्यर्थः । कोकिलेति। कोकिलशब्दस्य जातावपि जातिलक्षणकीर्ष बाधित्वा टाबर्थमिह पाठ इत्यर्थः । मूलान्नज इति । 'पाककर्ण' इति सूत्रे पठितं वार्तिकमेतत् । नत्रः परो यः मूलशब्दः तस्मात् 'पाककर्ण' इति कोष न भवति, किन्तु टावेत्यर्थः। अमूलेति । अविद्यमानं मूलं यस्या इति विग्रहे 'नमोऽस्त्यर्थानां वाच्यो वा चोत्तरपदलोपः' इति बहुव्रीहिः । ___ अत्र 'सम्भस्त्रेति, सदच्काण्डेति, मूलानमः' इति च वार्तिकत्रयं 'पाककर्णः इति सूत्रभाष्यपठितमपि फले विशेषाभावादजादिगणे मुले अपश्चितम् । न चैतान्यजाय. तर्गणसूत्राणीति भ्रमितव्यम् । अजादिराकृतिगणः । तेन 'नमुने' इति सूत्रमाष्ये
For Private and Personal Use Only