________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १५]
बालमनोरमासहिता।
३४१
सार्थ समाहारनिष्टं स्त्रीत्वम् । अजा । एडका । अश्वा । चटका । मूषिका । एषु बातिलक्षणो की प्राप्तः । बाला । वत्सा । होढा । मन्दा । विलाता। एषु 'वयसि प्रथमे' ( सू ४७८ ) इति की प्राप्तः। 'सम्भस्त्राजिनशणपिण्डेभ्यः फलात् (वा २४९९) । सम्फला । भस्त्रफला 'पापो:--' (सू १००१) इति ह्रस्वः। 'सदच्काण्डप्रान्तशतैकेभ्यः पुष्पात्' (वा १४९६)। सत्पुष्पा । प्राक्पुष्पा । प्रत्यक्पु.
हि यतः अन्न पञ्चाजशब्दे समासार्थभूतो यः समाहार: तनिष्ट स्त्रीत्वं पञ्चाजेति समुदायस्य वाच्यं नत्वजशब्दस्य, अतोऽत्र न टावित्यर्थः । न चोक्तरीत्या तदन्तः विधिसत्वादजशब्दान्तस्य पञ्चाजेति समासस्य ग्रहणात् तद्वाच्यत्वं स्त्रीत्वस्येति वाच्यम् , सत्यपि तदन्तविधौ अजादीनां श्रुतत्वेन स्त्रीत्वस्य तद्विशेषणताया एवं न्याय्यत्वात्। अजादिभ्यष्टाए स्त्रीत्वे घोस्ये इति व्याख्याने तु स्त्रीत्वस्य अजादि. शब्दवाच्यत्वालामात् समाहारनिष्ठमपि त्रीत्वमादाय टाए स्यादिति भावः। __ अथाजादीनुदाहरति-अजेत्यादिना । एडकेति । मेट्रोधोरणोर्णायुमेंषवृष्णय एडके' इत्यमरः । अस्य स्त्रीत्वे कोशान्तरं मृग्यम् । अश्वेति। 'वाम्यश्वावडवा' इत्यमरः । चटकेति । चटकः पक्षिजातिविशेषः । अस्य जातिशब्दस्य स्त्रीत्वं मृग्यम् । अमरस्तु 'घटकः कलविङ्कः स्यात्तस्य स्त्री चटका' इत्याह । मूषिकेति। 'धुचुन्दरी गन्धमूषी दीर्घदेही तु मूषिका'. इत्यमरः । एषु जातीति । अजादिपञ्चसु 'जातेरस्त्री' इति डीए प्रासः । स अजादिटापा बाध्यत इत्यर्थः । बालादयः प्रथमवयोवचनाः, तत्र होढादि. त्रयस्य प्रथमवयोवाचित्वे कोशो मृग्यः । एष्विति । बालादिपञ्चसु 'वयसि प्रथमे' इति डीप् प्रातः । सः अजादिटापा बाध्यत इत्यर्थः । सम्भस्त्रेति । 'पाककर्णः इति सूत्रभाष्ये पठितमिदं वार्तिकमर्थतः सङ्गृहीतम् । सम् , भस्त्र, अजिन, शण, पिण्ड, एतेभ्यः परो यः फलशब्दः तस्मादपि 'पाककर्ण' इति ङीष् न भवति, किन्तु टाबेवे. त्यर्थः । सम्फलेति । समृद्धानि फलानि यस्या इति विग्रहः । भत्रफलेति । भस्त्रेक फलानि यस्या इति विग्रहः । 'भस्त्रा चर्मप्रसेविका' इत्यमरः। ननु भस्त्राशब्दस्य नित्यस्त्रीत्वात् भाषितपुंस्कत्वाभावात् 'स्त्रियाः पुंवत्' इति ध्रुवत्त्वस्याप्रसक्तो कथं हस्व इत्यत आह-यापोरिति । 'ड्यापोः संज्ञाच्छन्दसोर्बहुलम्' इति द्वस्व इत्यर्थः । अजिनफला, शणफला, पिण्डफला, ओषधिविशेषसंज्ञाः । सदच्काण्ड। अयमपि 'पाककर्णः इति सूत्रपठितवातिकाथसङ्ग्रहः । सत् , अच् , काण्ड, प्रान्त, शत, एक, एतेभ्यः परो यः पुष्पशब्दः तस्मादपि 'पाककर्णपर्णपुष्पफलमूलवालोत्तरपदाच' इति कोष न भवति, किन्तु टाबेवेत्यर्थः । सत्पुष्पेति । सन्ति पुष्पाणि यल्या इति विग्रहः । अच् इति लुप्तनकारः, अम्बुधातुः गृह्यत इत्यभिप्रेत्य उदाहरति-प्राक्पुष्पेति।
For Private and Personal Use Only