________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
सिद्धान्तकौमुदी
[लीप्रत्यय
टाप् स्यात् । भजायुक्तिीषो पश्च बाधनाय । बजा। अतः, खट्वा । अनादिभिः स्त्रीत्वस्य विशेषणान्नेह । पञ्चाजो। 'द्विगोः (सू ४७९) इति की। पत्र हि समा. 'च्या प्रातिपदिकात्' इत्यतः प्रातिपदिकादित्यनुवृसं षष्टया विपरिणतम् अजादिभिः अता च विशेष्यते । तदन्तविधिः । तत्राद्विषये 'समासप्रत्ययविधौ तदन्तविधेः प्रतिषेधो वक्तव्यः' इति निषेधो न, 'उगिद्वर्णग्रहणवर्जम्' इत्युक्तः । ड्याङग्रहणं तु नानुवतते 'जियाम्। इत्यधिकारे तयोविधेयत्वात् । नच अजादिभिः प्रातिपदिकस्य विशे. पणेऽपि तदन्तविधिर्नास्ति, 'समासप्रत्ययविधौ इति निषेधात् , 'ग्रहणवता प्रातिप. दिकेन तदन्तविधिर्नास्ति' इति च निषेधादिति वाच्यम् , 'शुद्रा चामहत्पूर्वा जाति: इत्यत्र अमहत्पूर्वेति वचनेनात्र तदन्तविधिज्ञापनात् । किञ्च खियां व्यक्तो गम्यमा. मायामिति नार्थः, तर्हि अजा खट्वेत्यादौ अजत्वाधाकारेण वस्तुत स्त्रीव्यक्तौ गम्य. मानायां टाबादिप्रत्ययाः स्युः । ततश्च टाबादिप्रत्ययेषु प्रयुज्यमानेषु स्त्रीत्वस्य भान न नियतं स्यात् । अतः स्त्रियामिति भावप्रधानो निर्देशः स्त्रीत्वे इति यावत् । तदाहअजादीनामित्यादिना । अजायन्तानामित्यर्थः । थोत्ये इति । उक्तरीत्या स्त्रीत्वस्य प्रा. तिपदिकार्थत्वादिति भावः । उक्तं च भाष्ये-'सियां यत् प्रातिपदिकं वर्तते तस्माताबादयो भवन्ति स्वार्थ इति । टाप् स्यादिति । प्रत्ययः, परश्न इत्यधिकृतम् । कस्मात् परो भवतीत्याकालायां सन्निधानात् अजादिभ्यः अदन्ताच्चेति बोध्यम् ।
ननु अजादिगणे अज, अञ्च इत्याचदन्तपाठो व्यर्थः, भदन्तत्वादेव सिद्धरित्यत आह-अजाधुक्तिरिति । 'वयसि प्रथमे 'जातेरस्त्रीविषयात्' इत्यादिवक्ष्यमाणस्य लोपो कोषश्च अदन्तटावपवादस्य बाधनार्थमजादिग्रहणमित्यर्थः । एवं च अदन्तटाबपवादौ छीप्डीषौ, तयोरप्यजादिटाबपवाद इति फलति । मजशब्दः छागजातो वर्तते । 'अजा छागी तुमच्छागवस्तच्छगलका अजे' इत्यमरः । अजशब्दात् टाप् पावितो, सवर्णदीर्घः । व्यपदेशिवत्त्वात् अजान्तत्वम् । अत इति । उदाहरणं वक्ष्यत इति शेषः । खटवेति । खट काडायाम्। 'अराप्रषिलटिकणिखटिविशिभ्यः कन्' खट्वशब्द: अदन्तः तस्मात् टापि सवर्णदीः। शयनं मञ्चपर्यपल्यकाः खट्वया समा इस्यमः। ननु 'प्रत्ययः, परश्च' इत्यनुवृत्तौ दिग्योगपञ्चम्या युक्तत्वात् अजादिभ्यः अतत्र टापू स्यात् स्त्रीत्वे धोत्ये इत्यर्थ एव युक्तः। तथाच 'अजायतः, इति षष्ट्याश्रयणमयुक्तमित्यत आह-अजादिभिरिति । अजायत इति षष्ठीमाश्रित्य अजादीनाम् अदन्तस्य च वाच्ये स्त्रीत्वे टावित्येवम् अजादिभिः सीत्वस्य विशेषणादित्यर्थः । पम्चाजीति। पानामजानां समाहारः इति विग्रहे 'तद्धितार्थ इत्यादिना द्विगुः । 'अकारान्तो. सरपदो द्विगुः स्त्रियामिष्ट' इति स्त्रीत्वम् । 'द्विगोः इति की। 'यस्येति च' इत्य. कालोपः। नन्वन समासे अजशब्दसत्त्वात्तद्वाच्यमेव स्त्रीत्वमित्यत माह-प्रति।
For Private and Personal Use Only