________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १४]
बालमनोरमासहिता।
'सदृशं त्रिषु लिषु सर्वासु च विभक्तिषु । वचनेषु च सर्वेषु यन म्येति तदव्ययम् ॥' इति ( भाग्योक्का) श्रुतिर्लिगकारकसंख्याभावपरा ॥ 'वष्टि भागुरिरल्लोपमवाप्योरुपसर्गयोः ।
आप चैव हलन्तानो यथा वाचा निशा दिशा ॥' वगाह:-अवगाहः । पिधानम्-अपिधानम् ॥
इस्यव्ययप्रकरणम् ॥
लिझामावात् इति । तथा तदितबासर्वविभक्तिः इति सूत्रे भाष्येऽप्युक्तम्-स्त्री. पुंनपुंसकत्वानि सत्वगुणाः, एकस्वाहित्यबहुत्वानि च । एतानान् ये न वियन्ति तदा ध्यपमिति । ननु अव्ययानां खिङ्गामा 'स त्रिषु लिषु इत्यायर्वणश्रुतिविरोध इत्याशय परिहरति-सदृशमिति । त्रिषु लिनेषु सर्वासु च विभकिषु सर्वेषु वचनेषु च यत्न व्येति-विकारं प्राप्नोति, किन्तु सहाम् एकप्रकारमेव भवति, तदव्ययमिति आथर्वणक्षुतियोजना। अत्र विभक्तिवचनशब्दा कारकसख्यापरौ, नतु प्रत्ययपरौ, अन्यतरग्रहणवैयात् । लिगकारकेति । लिङ्गकारकसंख्याभावः परः तात्पर्यविषयभूतो यस्या इति विग्रहः। लिङ्गाष्पित्यादिषु सलमी हि षष्ठी.चानादरे' इति विहिता। समाचालित्कारकसख्याः अनाहत्य यन्त्र व्येति विकारं न प्राप्नोति, किन्तु सदृशम् एकप्रकारमेव भवति, तदव्ययमित्युदाहतश्नुतेरथः । तद्धितश्चासर्वविभक्तिः इति सूत्र भाष्ये 'स्त्रीपुनपुंसकत्वानि सत्यगुणाः, एकत्वद्वित्वबहुत्वानि च । एतानर्थान् येन वियन्ति तदव्ययम्' इत्युपक्षिप्या तत्र प्रमाणतया अस्याः श्रुतेरुदाहृतत्वादिति भावः । अयं च लिङ्गकारकसंख्याभावनियमो निपातानामेव, स्वरादीनां तु कतिपपानां लिङ्गकारकसंख्यान्वयोऽस्त्येव 'स्वरादिनिपातमव्ययम्' इति सूत्रे भाष्ये 'चादीनामसत्त्ववचनानामेव संज्ञा । स्वरादीनां तु सत्त्ववचनानामसत्त्ववचनानां च. इत्युक्तत्वात् , स्वस्ति वाचयति. स्वस्ति वाच्य इति, क्षीणे पुण्ये स्वः पतति, प्रातपंजते इत्यादौ कर्मकारकयोगदर्शनाच । अथ प्रसङ्गादाह-वष्टीति । अव अपि इत्युपसर्गयोः अकारस्यालोपं, हलन्तानाम् आपंच भागुरिनामक आचार्यो वष्टि, इच्छ• सीत्यर्थः । एवशब्दस्तु पादपूरणः । अवेत्युपसगं आदेरेवाकारस्य लोपो नान्त्यस्य, अपिना साहचर्यात् । भागुरिशब्दं दन्त्योष्ठ्यादि केचित्पठन्ति । तत्त्वबोधिन्या तु पवर्गचतुर्थादिः पठितः । शब्देन्दुशेखरेऽप्येवम् । यथा वाचेति । परिगणनमिति कवित। उदाहरणमात्रमित्यन्ये । यद्यपि यश कान्तौ इत्यस्य छन्दोमात्रविषयत्वं
२२बा०
For Private and Personal Use Only