________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३६
सिद्धान्तकौमुदी
[अव्यय
एतदन्तमव्ययं स्यात् । कृत्वा । उदेतोः । विसृपः। (४५१)अव्ययीभावश्च ।
१४१॥ अधिहरि । (४५२) अव्ययादापसुपः २ २॥ अव्ययाद्विहितत्यापः सुपश्च लुक् स्यात् । तत्र शालायाम् । विहितविशेषणान्नेह । अत्यु. च्चसौ । अव्ययसंज्ञायां यद्यपि तदन्तविधिरस्ति, तथापि न गौणे । भावग्रहणं व्यर्थमलिङ्गत्वात्। वा ( वा १६३३)॥
मुल्, 'अचो णिति' इति वृद्धिः, रपरत्वम् , 'नित्यवीप्सयोः' इति द्वित्वं, मान्त. कृदन्तत्वादव्ययत्वम् । जीवसे इति । 'तुमथें सेसेनसे' इत्यादिना असेप्रत्ययः। पिबध्ये इति । 'तुमथें से' इत्यादिना शध्यैप्रत्ययः । शित्त्वात् सार्वधातुकत्वम् । 'पाघ्राध्मास्थाम्नादाण्श्यतिसतिशदसदाम्' इति पिबादेश इति भावः । शप तु न, कथे सार्वधातुके तद्विधेः 'अव्ययकृतो भावे' इति सिद्धान्तादित्याहुः । क्त्वातोसुन्कसुनः। कृत्वेति । 'समानकर्तृकयोः' इति क्त्वा। उदेतोरिति । उत्पूर्वादिणः 'भावलक्षणे' इत्यादिना तोसुन् । विसृप इति। 'सृपितृदोः कसुन्' । अव्ययीभावश्च । अव्ययसञ्ज्ञः स्यादिति शेषः । अधिहरीति । विभक्त्यर्थेऽव्ययीभावः, हरावित्यर्थः। अव्ययादाप्सुपः। आप च सुप् च आप्सुप् तस्य आप्सुपः, समाहारद्वन्द्वात् षष्ठी। 'ण्यक्षत्रियाष इत्यतो लुगित्यनुवर्तते । तदाह-अन्ययादिहितस्येति। तत्र शालायामिति । तत्रेत्यल्याव्ययत्वात् आपो लुक् । स्त्रीत्वबोधनाय शालायामिति । अथेति । अत्र सुपो लुक् । विहितेति । अव्ययात्परस्येत्यनुक्त्वा अव्ययाद्विहितस्येति व्याख्यानादिति भावः । अत्युच्चसाविति। उच्चरतिक्रान्त इति विग्रहे 'अत्यादयः क्रान्ताधर्थे द्वितीयया इति समासः । अधिकरणशक्तिप्रधानान्यव्ययानि वृत्तिविषये शक्तिमत्प्रधानानि भवन्ति । यथा दोषामन्यमहः, दिवाभूता रात्रिरिति । अतो द्वितीयासम्भवात् 'अत्यादयः' इति द्वितीयासमासस्याविरोधः। अत्र समासाद्विहितस्य सुपः अव्ययभूतादुच्चैशब्दात् परत्वेऽपि ततो विहितत्वाभावात् न लुक् । अत्युच्चैरिति समुदायस्य तु नाव्ययत्वम् , स्वरादिगणे उच्चैःशब्दस्य केवलस्य पाठादिति भावः। ननु स्वरादिगणे केवलोच्चैश्शब्दस्य पाठेऽपि 'स्वरादिनिपातमव्ययम्' इति अव्ययसञ्ज्ञा भवत्येव 'प्रयोजनं सर्वनामाव्ययसज्ञायाम्' इति वचनादित्याशङ्कते-अव्ययसम्ज्ञायां यद्यपि तदन्तविधिरस्तीति । परिहरति-तथापि न गौणे इति । सर्वनामसज्ञायामुपसर्जनस्य नेति प्रकृतः प्रतिषेधः अव्ययसज्ञाविधावनुवर्तत इति 'तद्धितश्चासर्वविभक्तिः इति सूत्रे भाष्ये स्पष्टमिति भावः।
आग्रहणं व्यर्थमिति । 'अव्ययादाप्सुपः इति सूत्रे इति शेषः । अलिङ्गत्वादिति । . अव्ययानां लिङ्गाभावादित्यर्थः । तथाच वार्तिकम् , 'अव्ययादाग्लुग्वचनानर्थक्य
For Private and Personal Use Only