________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १४ ]
बालमनोरमासहिता ।
१|१|३८|| यस्मात्सर्वा विभक्तिर्नोत्पद्यते स तद्धितान्तोऽव्ययं स्यात् । परिगणनं कर्तव्यम् - तसिलादयः प्राक्पाशपः शस्त्रभृतयः प्राक् समासान्तेभ्यः, अम्, आम्, कृत्वोऽर्थाः, तसिवती, नानाञाविति । तेनेह न । पंचतिकल्पम् । पचतिरूपम् । (४४६) कृन्मेजन्तः १ १ ३६ ॥ कृद्यो मान्त एजन्तश्च तदन्तमव्ययं स्यात् । स्मारं स्मारम् । जीवसे । पिबध्यै । ( ४५०) क्वातोसुन्कसुनः १|१|४०|| विधिना द्विवबहुत्वाभावे एकवचनमिति लभ्यते । एवं च द्विबहुत्वाभावे सति एकत्वे तदभावे च एकवचनमिति फलति । तत्र द्वित्वबहुत्वयोः द्विवचनबहुवचनो क्स्यैव ततोऽन्यत्र एकवचनस्य सिद्धत्वात् 'एकवचनम्' इति सूत्रं कर्मत्वाद्यभावेऽपि प्रापणार्य सम्पद्यते । तथा च अलिङ्गसंख्येभ्योऽव्ययेभ्यः एकवचनं प्रवर्तमानं विनिगमनाविरहात् सर्वविभक्त्येकवचनं भवति । अत एव 'अव्ययादाप्सुपः' इत्यत्र प्रत्या• हार ग्रहणमर्थवत् । तस्मात्सर्वा विभक्तयो,' यस्मादिति न विग्रहः । किन्तु सर्वशब्दोsa सर्वः पटो दग्ध इतिवत् अवयवकात्स्न्यें वर्तते । एवं च सर्वा वचनत्रयात्मिका विभक्तिः यस्मान्नोत्पद्यते किन्त्येकवचनान्येवोत्पद्यन्ते स तद्धितान्तोऽव्ययसंज्ञः स्यादिति फलतीत्यभिप्रेत्याह- यस्मादिति । सर्वेति । वचनत्रयात्मिकेत्यर्थः । नोत्पद्यत इति । किन्त्येकवचनान्येवोत्पद्यन्ते इति शेषः । स्यादेतत्- तिब्वचेत्यनुवृत्तौ 'प्रशं सायं रूपम्' इति रूपप्रत्यये 'ईषदसमासौ कल्पप्' इति कल्पप्प्रत्यये च पचतिरूपं पचतिकल्पमिति रूपम् । प्रशस्तं पचति, ईषत् पचतीत्यर्थः । अत्राप्यव्ययत्वं स्यात्, असर्वविभक्तितद्धितान्तत्वात् । किञ्च उभयशब्दे अतिव्याप्तिः, तस्याप्यसर्वविभक्तितद्धितान्तत्वादित्यत आह- परिगणनमिति । वार्तिकमेतत् । तसिलादय इति । 'पञ्चम्यास्तसिल' इत्यारभ्य 'द्वित्र्योश्च धमुन्' इत्यर्थः । शस्प्रभृतय इति । 'बह्वल्पार्थात्' इत्यारभ्य 'अव्यक्तानुकरणात्। इति डाजन्ता इत्यर्थः । श्रम् श्रमिति । 'अमुच च्छन्दसि' इत्यम्, 'किमेत्तिङव्यय' हत्याम् च गृह्यते । कृत्वोऽर्था इति । 'संख्यायाः क्रियाभ्यावृत्तिगणने कृत्वसुच् द्वित्रिचतुस्सुच्, विभाषा बहोर्धा' इति त्रय इत्यर्थः । तसित इति । 'तेनैकदिक् तसिश्च' इति तसिः 'तेन तुल्यम्' इत्यादिविहितो वतिश्च गृह्यते । 'प्रतियोगे पञ्चम्यास्तसिः' इत्यस्य तु शस्प्रभृतित्वादेव सिद्धम् । एवं च स्वरादिषु वदित्यस्य प्रयोजनं चिन्त्यम् । नानाञाविति । 'विनञ्भ्याartist न सह' इति विहितौ नानाऔं । इति परिगणनं कर्तव्यमित्यन्वयः । गणे परिगणनेनैव सिद्धेः 'तद्धितश्च' इति सूत्रं न कर्तव्यमिति भावः ।
>
कृन्मेजन्तः । कृद्मेजन्त इति छेदः । म् च एष्व मेचौ तौ अन्ते यस्येति बहुव्रीहिः । तदाह - कृद्यो मान्त इति । तदन्तमिति । केवलस्य कृतः प्रयोगानर्हत्वात् संज्ञाविधावपि तदन्तविधिरिति भावः । स्मारं स्मारमिति । 'आभीक्ष्ण्ये णमुल् च' इति स्मृधातोर्ण
"
For Private and Personal Use Only
३३५