________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३४
सिद्धान्तकौमुदी
[अव्यय
-
अहंयुः । बस्तिक्षीरा । । भा।इ। ई। उ । ऊ। ए। ऐ । ओ । औ। पशु । शुकम् । यथाकथाच । पाट् । प्याट् । । है । है । भोः । अये। या विषु । एकपदे। युत्। श्रातः। चादिरप्याकृतिगणः। इति चादयः। (४४)तद्धितश्चासर्वविभक्तिः। आदह उपक्रमहिसाकुत्सनेषु । उपसर्गविभक्तिस्वरप्रतिरूपकाश्च । चादिगणसूत्रमेतत् । उपसर्गप्रतिरूपकाः विभक्त्यन्तप्रतिरूपकाः अच्प्रतिरूपकाश्च चादिगणे पाठया इत्यर्थः । तत्रोपसर्गप्रतिरूपकमुदाहरति-अवदत्तम् इति। अत्र अवेत्युपसर्गप्रतिरूपकं, न तूप. सर्गः । ततश्च 'अच उपसर्गात्तः' इति तो न भवति । तादेशे तु अवत्तमिति स्यात् । अहंयुरिति । अहमिति सुबन्तप्रतिरूपकम् , अहङ्कारे । 'अहंशुभमोर्युस्' इति मत्व. थीयो युम् । अत्र अहमिति न अस्मच्छब्दस्य प्रथमैकवचनम् । तथा सति 'प्रत्ययोत्त. रपदयोश्च' इति मपर्यन्तस्य मदादेशे मधुरित्यापत्तेः । अस्तिक्षीरेति । अस्ति क्षीरं यस्याः इति बहुव्रीहिः, अत्र अस्तीति तिङन्तप्रतिरूपकमव्ययं, नतु तिङन्तम् । तथा सति बहुवीझनुपपत्तेः । 'अनेकमन्यपदाथें' इति बहुवीहिविधौ सुबित्यनुवृत्तः । एवं च बहुव्रीहिविधौ ‘अस्तिक्षीरेत्युपसंख्यानम्' इति वार्तिकं न कर्तव्यमिति 'अनेकम. न्यपदार्थे' इति सूत्रे भाष्ये स्पष्टम् । स्वरप्रतिरूपकानुदाहरति-अ इत्यादिना । अस. म्बोधने । आ वाक्यस्मरणयोः । इ सम्बोधनजुगुप्साविस्मयेषु । ई, उ, ऊ, ए, ऐ, ओ, औ, इति सप्तकं सम्बोधने । पशु सम्यगर्थे । शुकम् शैघ्रये । यथाकथाच । सङ्घातोऽयमनादरे । पाट , प्याट , अङ्ग, है, हे, भोः, अये एते सप्त सम्बोधने । य हिंसाप्रातिलोम्यपादपूरणेषु । विषु नानाथें । एकपदे अकस्मादित्यथें । युत् कुत्सायाम् । प्रात इतो. ऽर्थे । चादिरप्याकृतिगण इति । यत् तत् द्वयं हेतो आहोस्वित् विकल्पे । सम् सर्वतोभावे । कम् पादपूरणे । सुकम् अतिशये । अनु वितकें । शम्वत् अन्तःकरणे, आभिमुख्ये च । व पादपूरणे इवाणे च । चटु चाटु द्वयं प्रियवाक्ये। हुम् भसने। इव सादृश्ये । अद्यत्वे इदानीमित्यर्थ इत्यादि । अत्र स्वरादिचाधोराकृतिगणत्वेऽपि येषां निपात. स्वरः इष्टः ते चादिषु, अन्ये तु स्वरादिषु । स्वरद्वयभाजस्तु उभयत्र बोध्याः ॥ इति चादयः॥
अथ स्वरादिचादिभिन्नान्यव्ययान्याह-तद्धितश्चासर्वविभक्तिः । असर्वविभक्तिरिति बहुव्रीहिः । तत्र सर्वाः विभक्तयः यस्मान्न भवन्तीति बहुवचनान्तविग्रहो न सम्भवति, अव्ययेभ्यः सतानां विभक्तीनाम् उत्पत्त्यभ्युपगमात् । तथाहि तद्धितश्च' इति प्रकृतसूत्रे भाष्ये तावत् 'व्येकयोद्विवचनैकवचने' 'बहुषु बहुवचनम्। इति सूत्रविन्यासं भक्त्वा 'एकवचनम् , द्वयोद्विवचनम् , बहुषु बहुवचनम्' इति सूत्रन्यासं कृत्वा एकवचनमुत्सर्गतः करिष्यते, द्विबहोरर्थयोः तस्य द्विवचनबहुवचने बाधके इत्यादि भियतम् । ततश्च एकवचनमित्यनेन ड्याप्प्रातिपदिकात् एकवचनं भवतीति सामान्य.
For Private and Personal Use Only