________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १४ ]
बालमनोरमासहिता ।
>
एव । एवम् । नूनम् । शश्वत् । युगपत् । भूयस् । कूपत् । सूपत् । कुवित् । नेत् । चेत् । च । कच्चित् । किंचित् यत्र । नह । हन्त । माकिः । माकिम् । नकिः । ( आकिम् । नकिम् ) । माङ् । नञ् । यावत् । तावत् । स्वे । द्वै । (न्वे) । रे । श्रौषट् । चौषट् । स्वाहा । स्वधा । वषट् । (ओम् ) । तुम् । तथाहि । खलु । किल । अथो । अथ । सुष्ठु | स्म । आदह । 'उपसर्गविभक्तिस्वरप्रतिरूपकाश्च' (ग १६) | अवदत्तम्
ܢ
३३३
रस्य चिरम्, चिरेण, चिरात् इति षट्कं चिरार्थकम् । वरम् ईषदुत्कर्षे । अनुषक् आनुपूव्यें | अनुषक् अनुमाने । अमेनः शीघ्रसाम्प्रतिकयोः । सुद शुक्लपक्षे । वदि कृष्णपक्षे इत्यादि ॥ इति स्वरादयः ॥
अथ चादीनाह-च वा इत्यादिना । च समुच्चयान्वाचयेतरेतरयोगसमाहारेषु 1 वा विकल्पादिषु । 'वा स्याद्विकल्पोपमयोरिवार्थेऽपि समुच्चये । ह प्रसिद्धौ । श्रह अद्भुते, खेदे च । एव अवधारणे, अनवक्लृप्तौ च । एवम् उक्तपरामर्शे । नूनम् निश्चये, त्तकै च । शश्वत् पौनःपुन्ये, नित्ये, सहार्थे च । युगपत एककाले । भूयस् पुनरर्थे, आधिक्ये च । कूपत् प्रश्ने, प्रशंसायां च । कुवित्-भूर्यथें, प्रशंसायां च । नेत् शङ्कायां प्रतिषेधविचारसमुच्चयेषु च । चेत् यद्यर्थे । चण् अयं चेदर्थे णित, समुच्चयादिष्वननुबन्धकः । स्वरे भेदः फलम् । कच्चित् इष्टप्रश्ने । यत्र अनवक्लुप्त्यमर्षगश्चियेंषु । नावकल्पयामि, न मर्षये, गहें, आश्चर्य वा यत्र भवान् वृषलं याजयेत् । । नह प्रत्यारम्भे । हन्त हर्षे, विषादे, अनुकम्पायां, वाक्यारम्भे च । माकिः माकिम्, नकिः, इदं त्रयं वर्ज - जैने । मानौ स्वरादिषूक्तौ । अन्यतरत्र पाठ इति युक्तम् । उभयत्र पाठस्तु व्यर्थ एव । नच निपातस्वरार्थः इह पाठ इति वाच्यम्, 'फिषोऽन्त उदात्तः' इत्येव तत्सि7 दुः । न च सत्त्ववचनत्वेऽप्यव्ययत्वार्थं स्वरादिपाठ इति वाच्यम्, तथा सति लक्ष्मीवाचकस्यापि माशब्दस्याव्ययत्वापत्तेः । तस्माच्चादिष्वेव मानत्रौ पाठ्यावित्याहुः । यावत्, तावत् इदं द्वयं साकल्यावधिमानावधारणेषु । त्वै विशेषवितर्कयोः । द्वै वितकें न्व इति पाठान्तरम् । रे दाने, अनादरे च । श्रौषट् वौषट् स्वाहा इदं श्रयं देवहवि - दने । स्वधा पितृदाने । श्रौषडादीनामनेकाचां त्रयाणां स्वरभेदार्थ उभयत्र पाठः । तुम तुङ्कारे । तथाहि निदर्शने । खलु निषेधवाक्यालङ्कारनिश्चयेषु । किल इवार्थे, वार्तायाम्, अलीके च । अथ अयं मङ्गलानन्तरारम्भप्रश्नकात्स्यधिकारप्रतिज्ञासमुवयेषु । अयं स्वरादावपि । तेन मङ्गलवाचकस्य सत्त्वार्थकत्वेऽप्यव्ययत्वम् । तथा च श्रीहर्षः - यथाकुलाचारमथावनीन्द्रजां पुरन्ध्रिवर्गः स्नपयाम्बभूव ताम् ।" इति । अथ स्नपयाम्बभूव इत्यस्य मङ्गलस्नानं कारयामासेत्यर्थः । निपातश्चाथशब्दः । मृदङ्गादिध्वानवत् मङ्गलम् । सुष्ठु स्वरभेदार्थः पुनः पाठः । स्म अतीते, पादपूरणे च ।
."
1
For Private and Personal Use Only