________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
३३२
सिद्धान्तकौमुदी
[ अव्यय
1
1
थस् । प्रायस् । मुहुस् । प्रवाहुकम् । ( प्रवाहिका ) | आर्यहलम् । अभीक्ष्णम् । साकम् । सार्धम् । नमस् । हिरुक् । धिक् । 'अथ' । अम् । आम् । प्रताम् । प्रशाम् । प्रतान् । मा । माङ् । आकृतिगणोऽयम् । इति स्वरादयः । च । वा । इ । अह । अप्रकाशोच्चारणे, रहस्ये च । क्षमा क्षान्तौ । विहायसा आकाशे । दोषा रात्रौ । मृषा, मिथ्या इदं द्वयं वितथे । मुधा व्यथें । पुरा अविरते, चिरातीते, भविष्यदासन्ने च । मिथो, मिथस् इदं द्वयं रहसि सहार्थं च । प्रायस बाहुल्ये । मुहुस् पुनरथें । प्रवाहुकम् । समकाले ऊर्ध्वार्थिं च । प्रवाहिका इति पाठान्तरम् । श्रार्यलम् बलात्कारे । शाकटायनस्तु | आर्येति प्रतिबन्धे, हलमिति निषेधानुवादयोरित्याह । अभीक्ष्णम् पौनः पुन्ये । साकम् सार्धम् इदं द्वयं सहार्थे । नमस् नतौ । हिरुक् वर्जने । धिक् निन्दाभर्त्सनयोः । अम् शैघ्रये, अल्पे च । श्रम् अङ्गीकारे । प्रताम् ग्लानौ । प्रशाम समानार्थे । प्रतान् विस्तारे । अत्र प्रतान् इति नान्तरस्य पुनः पाठसामर्थ्यात् प्रताम्, प्रशाम् इति पूर्वयोः मो नो धातोः' इति नत्वं न । प्रशान् इति नान्तपाठस्तु असाम्प्रदायिकः 'कृन्मेजन्तः' इति सूत्रभाष्यस्वरसोऽप्येवमिति शब्देन्दुशेखरे स्थितम् । मा, माङ् एतौ निषेधे । अकृतिगणोऽयमिति । ततश्च अन्येऽप्येवं जातीयकाः स्वरादिगणे ज्ञेयाः । तथाहि-- कामम् स्वाच्छन्द्ये । प्रकामम् अतिशये । भूयस् पुनरर्थं । साम्प्रतम् न्याय्ये । परम् किन्त्वर्थे । साक्षात् प्रत्यक्षे । साचि तिर्यगर्थे । सत्यम् अर्धाङ्गीकारे । मङ्तु, आशु इदं द्वयं शैघ्रये । संवत् वर्षे । श्रवश्यम् निश्चये । सपदि शैघ्रये बलवत् अतिशये । प्रादुस् आविस् इदं द्वयं प्रकाशे । अनिशम्, नित्यम्, सदा, अजस्रम् सन्ततम् एतत्पञ्चकं सातत्ये । उषा रात्रौ । रोदसि द्यावापृथिव्यर्थं । श्रोम् अङ्गीकारे ब्रह्मणि च । अत्र अश्च उश्च मू चेति समाहारद्वन्द्व, ओमशब्द: ब्रह्मविष्णुशिवात्मकब्रह्मवाची 'अवतेष्टिलोपश्च' इत्युणादिव्युत्पन्नस्तु ब्रह्मण्यङ्गीकारे चेति विवेकः । 'अवतेष्टिलोपश्च' इत्यस्यायमर्थः, अवधातोर्मन् स्यात् प्रत्ययस्य टिलोपश्चेति । अव् मू इति स्थिते 'ज्वरत्वर' इति वकारस्य उपधाभूतस्याकारस्य च ऊठ्, ऊकारद्वयस्य सवर्णदीर्घः 'सार्वधातुक' इति तस्य गुणः, ओमिति रूपम् । उभयोरपि स्वरादित्वम् । न चौणादिकस्य 'कुन्मेजन्तः' इत्येव सिद्धमिति वाच्यम्, उणादौ हि 'विरव्ययम्' इति पठ्यते । चव्यन्तानां निपातत्वादेव सिद्धे नियमार्थमिदम् । उणादिपठितानां चा. दिस्वरादिपठितानां चेदव्ययत्वं, तर्हि च्चिरेवाव्ययं नेतरदिति । ततश्च ओमित्यस्य औणादिकस्याप्राप्ते अव्ययत्वे स्वरादिपाठ इत्यलम् । भूः पृथिव्याम् । भुवर् अन्तरिक्षे । झटिति, द्राक्, तरसा त्रयमिदं शैघ्रये । सुष्ठु प्रशंसायाम् दुष्टु निकृष्टे । सु पू. जायाम् । श्रः आश्चर्यं । कु कुत्सिते, ईषदर्थे च । अन्जसा तत्वे शीघ्रार्थे च । मिथु द्वावित्यर्थं । अस्तम् विनाशे । स्थाने युक्तार्थे । ताजक् शैघ्रये । चिराय, चिररात्राय, चि
1
I
1
For Private and Personal Use Only