________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
Acharya Shri Kailassagarsuri Gyanmandir
प्रकरणम् १४]
बालमनोरमासहिता।
३३१
उस्। नीचैस्। शनैस् । ऋधक् । ऋते । युगपत् । आरात् । पृथक् । ह्यस् । श्वस् । दिवा। रात्रौ । सायम् । चिरम् । मनाक् । ईषत् । जोषम् । तूष्णीम् । बहिस्। अवस् । समया। निकषा । स्वयम् । वृथा। न कम् । नम्। हेतौ। इदा । अद्धा सामि । 'वत्' ( ग ४) । ब्राह्मणवत् । क्षत्रियवत् । सना । सनत् । सनात् । उपधा। तिरस् । अन्तरा । मन्तरेण । ज्योक्। कम् । शम् । सहसा । बिना। नाना । स्वस्ति । स्वधा । भलम् । वषट । श्रौषट् । वौषट्। अन्यत् । अस्ति । उपांशु । क्षमा । विहायसा । दोषा। मृषा । मिथ्या । मुधा । पुरा । मियो। मिन्धग्रहणात् । उच्चस् महति । नीचेस अल्पे । शनैस क्रियामान्ये । ऋधक् सत्ये । वियोगशैघयसामीप्यलायवेबित्यन्ये । ऋते वर्जने । युगपत् एककाले। पारात् दूरसमीपयोः। पृषक मिन्ने । ह्यस् अतीतेहि । श्वस अनागतेहि । दिवा दिवसे । रात्रौ निशि। सायम् निशामुखे। चिरम् बहुकाले । मनाक् , ईषत् इदं द्वयमल्पे । जोषम् सुखे, मौने च । तूचीम् मौने । बहिस अवस् इदं द्वयं बाटे। समया समीपे, मध्ये च । निकषा अन्ति. के । स्वयम् आत्मनेत्यथें । वृथा व्यथें । नक्तम् रात्रौ । नम निषेधे ।
' 'तत्सादृश्यमभावश्च तदन्यत्वं तदल्पता।
मप्रशास्त्यं विरोधश्च नमाः षट् प्रकीर्तिताः ॥" इत्यन्ये । हेतौ निमित्ते । इदा प्राकाश्ये । श्रद्धा स्फुटावधारणयोः, तत्त्वातिशययोरित्यन्ये । सामि अधे, जुगुप्सिते च । वत् इत्यनेन तेन तुल्य क्रिया चेद्वतिः तत्र तस्येव' 'तदहम्। इति वतिप्रत्ययो गृह्यते । 'उपसर्गाच्छन्दसि धात्वर्थे' इति वतिस्तु न गृह्यते । 'पराव. तो मिवत उद्वतश्च' इत्यत्राव्ययत्वाभावात् । वस्तुतस्तु 'तद्धितश्चासर्व विभक्तिः इत्येव सिद्ध वतिग्रहणमिह व्यर्थमेव । ब्राह्मणवत् , क्षत्रियवत् इति वतिप्रत्ययान्तस्योदाहर. णम् । केवलप्रत्ययस्य अव्ययत्वे प्रयोजनाभावात्। सना, सनत्, सनात्, एतायं नित्ये। उपधा भेदे । तिरस अन्ती , तिर्यगथें, पराभवे च । अन्तरा मध्ये, विनाय च । अन्तरेण वर्जने । वस्तुतस्तु 'अन्तरान्तरेण युक्त' इति सूत्रे भाष्ये अन्तरा, अन्तरेण इत्य. नयोः निपातत्वोक्तेरनयोः स्वरादिषु पाठः प्रक्षिप्त इति बोध्यम् । ज्योक कालभूयस्त्वे प्रश्ने, शीघ्राथें, सम्प्रति, इत्यर्थे च । कम् वारिमूर्धनिन्दासुखेषु । शम् सुखे । सहसा आकस्मिकाविमर्शयोः। विना वर्जने । नाना अनेकविनार्थयोः । स्वस्ति मङ्गले । स्वधा पितृहविदर्दाने । अलम् भूषणपर्याप्तिशक्तिवारणनिषेधेषु । वषट वौषट् , श्रौषट् एतत्त्रय देवहविर्दाने । अन्यद अन्यायें । अस्ति सत्तायाम् । 'उपसर्गविभक्तिस्वरप्रतिरूपकाश्च' इति चाद्यन्तर्गणसूत्रादेव अस्तिशब्दस्य विभक्तिप्रतिरूपकस्य अव्ययत्वसिद्धेरिह स्वरादिगणे तस्य पाठो व्यर्थ इति मतुप्सूत्रे भाष्यकैयटयोः स्थितम् । उपांशु
For Private and Personal Use Only