________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org Acharya Shri Kailassagarsuri Gyanmandir
३३०
सिद्धान्तकौमुदी
[ अव्यय
›
पयसा, पयोभ्याम् इत्यादि । सुपुम् सुपुंसी। सुपुमांसि । अदः । विभक्तिकार्यम्, उत्वमखे । भम् अमूनि । शेषं पुंवत् ॥ इति सान्ताः ॥
इति हलन्तनपुंसकलिङ्गप्रकरणम् ॥
अथाव्ययप्रकरणम् ॥ १४ ॥
(४४७) स्वरादिनिपातमव्ययम् | १|१| ३७ ॥ स्वरादयो निपाताश्चाव्ययसंज्ञाः स्युः । स्वर् । अन्तर् । प्रातर् । पुनर् । सनुतर् ।
1
अथ सकारान्ता निरूप्यन्ते । पय इति । 'पयः क्षीरं पयोऽम्बु च' इत्यमरः । पयांसीति । 'शौ नुम् । 'सान्त' इति दीर्घः, अनुस्वार इति भावः । पयोभ्यामिति । रुत्वे, 'हशि च' इत्युबे, गुण इति भावः । सुपुमिति । सुशोभनः पुमान् यस्य गृहस्य इति बहुव्रीहौ, सुपुंस्शब्दात् स्वमोक, संयोगान्तलोपः । सुपुंसी इति । औङः श्यां रूपम् । सुपुमांसीति । शेः सर्वनामस्थानत्वात् 'पुंसोऽसुङ' इत्यसु । सुपुम्स् इ इति स्थिते, झलन्तलक्षणनुमि, 'सान्तमहतः' इति दीर्घः, 'नश्च' इत्यनुस्वारश्चेति भावः । भदः इति । अदस् शब्दात् स्वमोर्लुक्, रुत्यविसर्गौ, सान्तत्वात् न मुत्वम्, लुका लुप्तत्वात् त्यदाद्यत्वं नेति भावः । औङादावाह - विभक्तिकार्यमिति । त्यदाद्यत्वादिकमित्यर्थः । त्वमत्वे इति । 'पूर्वश्रा सिद्धम्' इति विभक्तिकार्योत्तरं उत्वमत्वे इत्यर्थः । श्रम इति । औङः शी, त्यदाद्यत्वं, पररूपं, गुणः, ऊत्वमस्वे इति भावः । अमूनीति । जशसोश्शिः, त्यदाद्यत्वं, पररूपम् अजन्तत्वात् नुम्, उपधादीर्घः, ऊत्वमत्वे इति भावः । इति सान्ताः ॥
इति श्रीवासुदेवदीक्षितविदुषा विरचितायां सिद्धान्तकौमुदीव्याख्यायां बालमनोरमाख्यायां हलन्तपुंसकलिङ्गप्रकरणं समाप्तम् ॥
श्रथ अव्ययानि निरूप्यन्ते । स्वरादिनिपातमव्ययम् । स्वर् आदिः येषां ते स्वरादयः, तेच निपाताश्चेति समाहारद्वन्द्वः । फलितमाह - स्वरादय इति । स्वरादीन् पठतिस्वरित्यादिना | स्वरादीनां चादीनां च पृथकपाठस्तु 'निपाता आद्युदात्ताः' इति स्वरभेदार्थ:, चादीनामसत्ववाचिनामेवाऽव्ययत्वम्, स्वरादीनां तु सत्ववाचिनामसत्यवा fani च तदिति व्यवस्थार्थश्च । स्वर् स्वर्गे पारत्रिकसुखविशेषे, परलोके च । अन्तर् मध्ये । प्रातर् प्रत्यूषे । पुनर् अप्रथमे, विशेषे च । सनतुर् अन्तर्धाने । स्वराद्याः पञ्च रफान्ताः । तेन स्वर्याति प्रातरत्रेत्यादौ 'हशि च' इत्युत्वं न, तत्र 'रो" इत्युकारामुव
For Private and Personal Use Only